Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 196
________________ ११४ शिशुपालवधम् प्रकार मुक्तक रचना की सिद्धि के उपरान्त ही कवि प्रबन्ध रचना में सिद्धि प्राप्त करता है। कविमाघ का इसी ओर संकेत जान पड़ता है। प्रसङ्ग-उद्धवजी कहते हैं कि-प्रतिभा सम्पन्न कुशल वक्ता ही अर्थ गौरव से युक्त एवं कार्यसङ्गति का ध्यान रखते हुए वाणी का प्रसार कर सकता है म्रदीयसीमपि घनामनल्पगुणकल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ।। ७४॥ म्रदीयसीमिति ॥ कुशला वक्तारो प्रदीयसीमतिसुकुमाराक्षरां श्लक्षणतरां च तथापि घनामर्थ गुर्वीम्, अन्यत्र सान्द्राम् । कदलीदलकल्पामित्यर्थः । अनल्पबहुभिर्गुणः श्लेषादिभिः तन्तुभिश्च कल्पिता रचितां निर्मितां च चित्रां शब्दादिविचित्रां विचित्ररूपां च वाचं पटीं शाटीमिव प्रसारयन्ति । रामवागप्येवंविधेति स्तुतिः, रामवाक्तु नैवंविधेति निन्दा च गम्यते । अत्र श्लेषस्य शुद्धविषयासम्भवेन सर्वालङ्कारबाधकत्वादुपमाप्रतिभोत्थापितः प्रकृताप्रकृतश्ले पोऽयमित्यलङ्कारसर्वस्वकारः । एवं च पूर्णोपमाया निविषयत्वप्रसङ्गात् श्लेषप्रतिभोत्थापितेय मुपमैवेत्यन्ये ॥ ७४ ॥ अन्वयः-( हे कृष्ण ! ) कुशलाः म्रदीय सीम् अपि घनाम् अनरूपगुणकल्पिता चित्रां वाचं पटोम् इव प्रसारयन्ति ॥ ७४ ।। हिन्दी अनुवाद-(उद्धवजी कहते हैं कि हे कृष्ण !) अत्यधिक मुलायम होनेपर भी केले के गाभे की तरह सघन तथा विविध प्रकार के सूत से निर्मित चित्र विचित्र वर्ण की साड़ी को जैसे सिद्धहस्त तन्तुवाय (जुलाहा) ही बना सकता है, उसी तरह अत्यन्त सुकुमार अक्षरों वाली होनेपर भी अर्थगौरवान्वित एवं माधुर्य गुणों से युक्त तथा नानाशास्त्रों से सम्बद्ध लोक विलक्षण वाणी को कुशलवक्ता ही कह सकता है ।। ७४ ॥ प्रसङ्ग-अथोद्धवः स्वसिद्धान्तं वर्णयिष्यन् स्तुत्या गर्व परिहरन् हरिमभिमुखीकरोति प्रस्तुत श्लोक में उद्धवजी अपने सिद्धान्त वचनों को कहने की इच्छा करते हुए तथा श्रीकृष्ण की स्तुति द्वारा अपनी लघुता को प्रकट करते हुए, उन्हें अपनी ओर भाकर्षित करते हैं विशेषविदुषः शास्त्रं यत्तवाग्राह्यते पुरः। हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥ विशेषेति ॥ विशेषानवान्तरभेदान्वेत्ति विशेषविद्वान् तस्य विशेषविदुषो विशेषज्ञस्य । गतिगम्यादिपाठाद् द्वितीयासमासः । तव पुरोऽग्रे शास्त्रं नीतिशास्त्रमुद्ग्राह्यत उपन्यस्यत इति यत् । 'उद्ग्राहितमपन्यस्तम्' इति वैजयन्ती। सा !

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231