Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 171
________________ द्वितीयः सर्गः प्रसङ्ग - प्रस्तुत श्लोक में बलराम जी शत्रु और मित्र भेदों का निरूपण करते हैं । ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशङ्कय तस्य बलवत्तां वक्तु मित्रामित्रबलावल विवेकं तावत्करोति सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः । स्याताममित्रौ मित्रे च सहजप्राकृतावपि ।। ३६ ।। सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । वितः चित्र: ( ३३८८ ) वत्रेन्नित्यम् ( ४/४/२० ) सखा सुहृत् शत्रुश्च कृत्रिम गरीयान् । कुतः - हि यस्मात्तौ कृत्रिममित्रशत्रू कार्यंत उपकारापकाररूपकार्यं वशात् । निवृत्ताविति शेषः । उक्तकार्योपाधेर्यावज्जीवमनपायात् अनयोमित्रामित्रभावोऽप्यनपायीति गरीयस्त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह - स्यातामिति । सह जातः सहजः एकशरीरावयवत्वात् । तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि । सहजशत्रुस्तु पितृव्यतत्पुत्रादिः । प्रकृत्या सिद्धः प्राकृतः शत्रुः । पूर्वोक्तस हजकृत्रिमल - क्षणरहित इत्यर्थः । तत्र विषयानन्तरः प्राकृतः । तदनन्तरः प्राकृतं मित्रम् । अपि त्वर्थे । तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां तावात्मकार्यवशादनियमेनोभयरूपतामापद्येते न कृत्रिमशत्रु मित्रे । कृत्रिमः शत्रुः शत्रुरेव मित्रं च मित्रमेवेति कृत्रिमादेव मित्रामित्रो गरीयांसी । न तु सहजी नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्वापवादीति सिद्धम् ॥ ३६ ॥ अन्वयः - कृत्रिमः सखा शत्रुः च गरीयान् । हि तौ कार्यतः जाती । सहज प्राकृतौ अमित्रौ मित्रे च स्याताम् || ३६ || हिन्दी में अनुवाद - कृत्रिम मित्र और कृत्रिम शत्रु प्रधान होते हैं। क्योंकि वे (दोनों) कार्यवश होते हैं । सहज और प्राकृत मित्र भी कार्यवश मित्र तथा शत्रु होते हैं ( इनमें सहज मित्र - मौसी और फूल के लड़के, भाई और उनके लड़के, प्राकृत मित्र और प्राकृत शत्रु- ये हैं। इनकी व्युत्पत्ति इस प्रकार है - 'प्रकृत्या सिद्धः प्राकृतः ।' सहज शत्रु- चचेरे प्रकृति से ही होते कृत्रिम शत्रु सदा शत्रु ही रहता है और कृत्रिम मित्र सदा मित्र ही रहता है, अतः ये ही दोनों प्रधान ( श्रेष्ठ ) है ॥ ३६ ॥ प्रसङ्ग - प्रस्तुत श्लोक में चलरामजी, सन्धि किसके साथ करनी चाहिये ? बतलाते हैं । एवं चेदस्माकं पैतृष्वसेयः शिशुपालः सहजमित्रत्वात्सम्बन्धातव्यो न तु यातव्य इत्यत आह उपकरणा सन्धिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ३७ ॥

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231