Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 189
________________ द्वितीयः सर्गः १०७ समय उसपर आक्रमण करना आदि, दोनों में एक रूपता नहीं लायी जा सकती, क्योंकि ) प्रकाश और अन्धकार की एक साथ स्थिति कहाँ हो सकती है ? ।। ६२ ।। विशेष- इस विषय में कामन्दक ने कहा है— "प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति ।” प्रायः विवेकी पुरुष व्यसन को प्राप्त हुए पुरुषपर आक्रमण करने को कहते हैं ॥ मनु कहते हैं— " तदा यायाद्विगृह्यैव व्यसने चोरिथते रिपोः ।" ( शत्रु विपद्ग्रस्त होनेपर आक्रमण करना चाहिये । ) कौटिल्य कहते हैं— “व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वोच्छेदनोयः” व्यसनी शत्रु राजापर आक्रमण कर देना चाहिए। आश्रयहीन अथवा दुर्बल शत्रु · राजापर भी आक्रमण कर देना चाहिए | प्रसङ्ग - प्रस्तुत श्लोक में बलराम जी कर्तव्य का निर्देश देते हैं--- तहि नः किमिदानीं कार्यमत आह इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ ६३॥ इन्द्रप्रस्थेति । इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्विगमश्र्व' ( ३।३।५८ ) इत्यप्रत्ययः । तावदिदानीं मा कारि तावत् । न क्रियतामेवेत्यर्थः । 'यावत्तावत्परिच्छेदे कात्स्न्ये मानावधारणे' इति विश्वः । कृञः कर्मणि लुङ् । 'माङि लुङ्' (३।३।१७५) इत्याशीरर्थे । 'न माङ्योगे ' ( ६|४|७४ ) इत्यट्प्रतिषेधः । किन्तु चेदयश्चेदिदेशाः अस्माकमिमे आस्माका: । ' युष्मदस्मदोरन्यतरस्यां खव' ( ४ | ३ | १ ) इति विकल्पादण्प्रत्ययः । ' तस्मिन्नणि च युष्माकास्माको ' ( ४।३।२ ) इत्यस्माकादेशः । सन्निधिरेव सान्निध्यम् । स्वार्थे ष्यञ्प्रत्ययः । आस्माकानां दन्तिनां सान्निध्याद्वामनीभूताः शाखाभङ्गात्खर्वीभूता भूरुहो वृक्षा येषां ते तथोक्ताः सन्तु । चेदियत्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव स्वकार्येण गम्यते इति पर्यायोक्तालङ्कारः । 'कारणं गम्यते यत्र प्रस्तुतात्कार्य वर्णनात् । प्रस्तुतत्वेन सम्बन्धात्पर्यायोक्तः स उच्यते ' ॥ इति लक्षणात् ॥ ६३ ॥ अन्वयः -- ( हे कृष्ण ! ) इन्द्रप्रस्थगमः मा कारि तावत् । चेदयः आस्माकदन्ति-सान्निध्यात्वामनीभूतभूरुहः सन्तु ।। ६३ ।

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231