________________
Shri Mahavir Jain Aradhana Kendra
[epie 1
स्त्र स्तंलि० मन्स त ! च्यते पतिते ।
स्रस्तर पु० सन्म-तरत् किञ् । आमने । स्राक काय · नु-हाक | त्वरित द्रागित्यर्थे ।
1
स्रावक न० स्रावयति स्रु- णिच् - वल् । मरिचे । निःसवके वि० सिन्भ हिंसे भा० प० क० स ेट क्लावट् । सम्मति भित्
"
1
व
www.kobatirth.org
स्त्रिभहिंखे भा० प० मु० सेट क्लावेट् । सुभति अस्रेभीत् ।
दिवा० प० गती
स्रिव शोषे छत्रम ेवीत् ।
1
चाक० भा० प० कानिट् ।
1
सवति विकङ्कत वृत्ते |
स्स्रु गतौ मक० चर स्त्र,ग्दारु पु० सुचे यज्ञपात्राय दारु यस्य । स, न पु· देशभेदे | खोऽवनिषासः प्रच् गौ• ङीष् । सर्जिकाचारे स्त्री स्र ुच् स्त्री० स्रु- किप् चि च । वदपचालतो विकङ्कतकाष्ठजे बाहुमाल. यज्ञपात्रभेदे ।
/
C
ان
2
Acharya Shri Kailassagarsuri Gyanmandir
स्रत त्रियुक्त | चरिते जलादो, गत च । हिप
स्त्री
→
पु० स्त्री० सुक । खदिरकाष्ठभवे हस्तमितं यज्ञपात्त्रभेदे ! मद्भक्याम् सर्वायाञ्चस्ती |
०पि विज्ञपात्त्रभेदे । निर्भ
T
-
स्त्र विक्ल तो भा० पर० क० कनिट । सायति अ स्रोत न० सु-तच् । तसि वेगेन खतोजल निःसरणे वेगेन स्वतजल निःसरणे रेतसि च |
1
सक० मढ़े लावट | सिव्यत
-
सुस्रुवत् ॥
For Private And Personal Use Only
खातस न.
•
स्रोतस्त्रत् त्रि॰ स्रोतोऽख्यस्य गढ़प मधः । सीतोयुक्त | नयाँ स्त्री० ङीप् ।
[वि० 1
स्रोतस्विनी मोतस् + स्थर्थे दिन ङीप् । नद्याम् । स्रोतोयुक्ती स्त्रोतोञ्जन न० स्रोतसि यचनामोतोजलसन्निकृष्टसौवोरदेशे भवम् । ञ्जनम् । सौवीरदशजेऽञ्जने ।
स्रोतोवहा स्त्री स्रोतमा वच्छति परति बह काच् । नद्याम् ।
११०