Book Title: Sagarotpatti Author(s): Suryamal Maharaj Publisher: Naubatrai Badaliya View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४ ) ज्ञात्वा व्यति करतस्य ते नाथ पाक्षिका दिए । स्नातस्था सकलार्हतत् स्थापितं विघ्न शान्तये || ३ ३ अद्यापि तद्मये नैव भणन्ति पाक्षिका दिषु । स्नातस्या कलाक' चाण्डालिक मतानुगाः ॥ ३४ ततोनु प्रथिता लोके तद्दिनोस्तत् कृतास्तुतिः । तन्मते द्विना नैव पाक्षिका दिषु कल्पते ॥ ३५ अथैकदा जगच्छन्द्रः चित्रकूटे पुरे गतः । सन्ति दिगम्बराचाय्र्याः विद्याश्रुत बलोजि ताः ॥ ३६ किञ्चिज्जत्व मदालीढः तत्रापि मत्पुष्टये । जगच्छन्द्रः समन्तैश्च विवादायतूपस्थितः ॥ ३७ पराजितो भवेच्छिष्यः स्वथवा स्मिन्पुरेऽखिले । गर्दभेतं समारोप्य भ्रामयेदभवत्पणः ॥ ३८ विवादे जायमानेथ विदुषामग्रत स्तदा । अचेल सत्कल्पेन प्रश्नोंत्तर विचारणे ॥ ३६ पराभूतो जगच्छन्द्रः तैं दिगम्बर सूरिभिः । तथापि ना भवच्छिष्यः दुर्मतिस्तु तदा ततः ॥ ४० श्वेताम्वरीय संघेन तत्रत्येन तपौनिकः । वराकः संघवाह्यत्वात् निन्दत्वादुपेक्षितः । ४१ दिगम्बरीय संघेन ततश्चा रोप्य गद्दभे । विदुषामनुमत्याच भ्रामितो सौ पुरे खिले ॥ ४२ जगच्छन्द्राय विद्वद्भिः गर्दा भो विरुदोददे । ततः श्याम मुखो भूय गतो सौ स्तम्भने पुरे ॥ ४३ For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44