Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५ ) बहिः कृतोमतात्तस्मात् के नापि हेतु ना स च ॥ १५० ॥ तदा विजयदानाऽरूप सुरेशिष्य वभूवह । धर्म सागर नामाभूत् सोपिसर्वै बिरोधकृत् ॥ १५१ ॥ यतिभिः कलहंचक्रे गुर्वाज्ञायां विरोधकः । एवनष्टा वभूव स्वस्व विरोधकाः || १५२|| स्वमूलं खण्ड पनेते, तपा शाखाः कुयुक्तितः । जिनाज्ञा पाल कान् गच्छन्, ऋत्वा शाखा मपोसयत् । १५३| यतयः शुद्ध भावास्ते, स्वेच्छा चारेण द्वषिताः । मषोत्त्रादि दानेन श्रन्य शाखा मदूषयन् ॥ १५४ ॥ उत्सूत्र' कथयन्तस्ते, वारिताश्च पुनः पुनः । सूरिविजय दानेन, नोत्सूत्रादि प्ररूपणात्ः ॥ १५५ ॥ चकर्म परत्वेन, लोभ ग्रस्तेन चेतसा । उत्सूत्रकरणान्तूनं, विरामं न प्रचक्रिरे ॥ १५६ ॥ धर्म सागर कुद्गन्धान्, यः कश्चि दवाचयिष्यति । जिनाज्ञाभञ्जकः साथः गुरु द्रोही भविष्यति ॥ १५७ ॥ पण संघाय दत्वातान् ग्रन्थान् रेतैव कल्पितान् । जलमग्नां चतान् हत्वा ततः शान्तिं बुजेत्सुधोः ॥ १५८ ॥ जुननंदासनेग्रामे मूरि गुर्जरेतदा । संभ्रामितः समारोप्य रासभेधर्म सागरः || १५ || स्वगणान्निः सृतोमूखः गृहीतो यवनैशकैः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44