Book Title: Sagarotpatti Author(s): Suryamal Maharaj Publisher: Naubatrai Badaliya View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir औष्ट्रिकेनापियुक्तते तपौष्टिक पदांकिताः । तत आरम्य नाम्नाते तपा गच्छीय संघकाः ॥२२ तपधातुस्तु संतापे तापयन्ति जनान् यतः। परूष्यवचनैनित्य मतस्त्विमें तपा:स्मृताः ॥२३ वाह्यक्रियां दर्शयन्तो मोहयन्तो जगज्जनान् । तपोभूता अटन्तीनि तपोटा: प्रकीर्तिताः ॥२४ सेवितोच्छिस्ट चांडाली देवो प्राप्त वरेणते। क्रोधाग्नि ध्मात चिन्तत्वा त्लोके चांडालिका मताः ॥२५ अज्ञान तपसा युक्ताः क्रोधादण लोचनाः। औष्ट्रिके न प्रसिद्धत्वा देतेत्वौष्ट्रिक तापसाः ॥२६ गते बहुतिथे काले तपस्या करणाद्वयं । तपा इति प्रसिद्धास्मः कथ्यन्ते तस्य शिष्यकैः ॥२७ देवेन्द्र क्षेम काादि सुरिभिस्तस्य शिष्यकैः । तपा नामेति नाळेखि ग्रन्थेस्व रचित कचित् ॥२८ अतो बुधानु जानन्तु तपानाम्नोनि रुक्तिकम् । अलेखा च्छिष्य वर्गाणां ता नम्नि विवादताम् ॥२६ पाक्षिका दिषु वाच्याथ मत्कृतापूज्य संस्तुतिाः । त्वयेति वाल चन्द्रण वचः पालायनक्षण'ऽ ॥३० तदानी वालचन्द्रस्तुतिभी रक्षितो रहः । परन्तु गुरुवाक्यं तत् पालयामास नो यदा ॥३१ मृतश्च व्यन्तरो भूत्वा गुर्वाज्ञाया अपाल नात् । सतत्संघ मुपद्रोतु प्रवृतोथ दिने दिने ॥३२ For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44