Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६) पुनस्तैगुरुराख्यातो जगच्चंद्रो यतीश्वरः । प्रोक्तः कथ भवेच्छिष्य उपसम्पत् प्रदायकः ॥ ८४ कश्चित्पुनः प्रजल्याक रित्युक्त व चकारसः । जगच्चंद्रः क्रियोद्धारं देव भद्रोप देशतः ॥ ८५ यथा ब्रह्मा द्विजः पूज्यः द्विजः पूज्याश्च ब्रह्मणा । तथा चास्तु गुरोशिष्ये शिष्यस्यास्तु गुरोवपि ॥ ८६. श्री चैत्रबाल गच्छीयं देव भद्र गुरु पुनः । निह्न बन्तेहि पाश्चान्त्याः जगच्चंद्रस्य शिष्यका ॥ ८७ कि' सत्यं किमसत्यंवा, परं पूर्व' न निर्णितम् । निर्णयस्तु बुधैः कार्य्यः सत्या सत्य विवेकिभिः ॥ ८८. अथ प्रान्ते जगच्चंद्रः सूरिः स्वशिष्य वर्ग कम् । गुरु भ्रात्र देवेन्द्राय समर्प्य सोगमद्दिवम् ॥ ८६ शिष्या गुरु' यति तत्र देवेन्द्र' भेजिरे पुनः । स्वर्गे गते देवेन्द्र बिजयेन्दुञ्च भेजिरे ॥ ६० तान् सम्यक् पालयामास बिजन्दु स्तथापिव' | जगच्चंद्रस्य शिष्यावै नानुगच्छन्तिवश्यताम् ॥ ६१ Į ततः कांश्चिद्यतीन वृद्धान् स्व वशे कृत्यते तथा । मदोन्मत्ताः पृथग् भूताः बिजयेन्दो सुरेदलात् ॥ ६२ देवेन्द्र सूरि पट्टतु स्थितोधर्म रुचिर्यतिः । स सूरिधमघोषाख्यो जगन्मान्यः प्रियो भवत् ॥ ६३ ततो निस्कासिता गच्छात् स्थापयित्वा स्वगच्छक । बिजयेन्यु सूरिं सर्वे निन्दन्तिस्म शठाइव ॥ ६४ स्व कल्पित पटावल्यां तस्य निन्दात्मकं वचः । • For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44