Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३ ) कैश्चि देवेन्द्र पटे सः, कैश्चिन्नैवतु गण्यते । परस्परं विरुद्धत्वात्, कल्पितेयं परंपराः ॥ १३० ॥ विज्ञायतेहि पाश्चात्यैः, माक कालोनैः कदापिनो । एवं तपाख्य डिंभस्यो, स्पात्तिः कीर्तितामया ॥ १३१ ॥ कालक्रयेण संयाताः, बहुशाखा अनेकशः। अहंयुत्वाचते सर्वे, विवदन्ते परस्परम् ॥ १३२ ॥ विरुदं लभमानास्ते, सेनायां कुभटा इव । तथाहि देव मूरेस्तु, शाखानूष्ट्रा धसेड़िया ॥ १३३ ॥ तपा प्रवर्तकचास्या, विजयो देवयुग्यतिः । सागरिका प्रपञ्चेन, यतिभिः कलहोमहान् ॥ १३४॥ जातस्तस्य सूरेगच्छे, स्वीथैश्च यतिभिः समम् । ततो शिष्यगणेनाथ, शंखला बन्ध पूर्वकम् ॥ १३५॥ वन्धयित्योष्ट्र लाङ्ग ले, विमदः सपतिःकृतः ॥ १३६ ॥ दण्डे षोडश साहस्त्र रुप्यके यवनस्तदा। गृहीते सविमुक्तस्तु शाखात स्ट्र घसेड़िया ॥१३७॥ पुनर्तु का सणीख्याता तथा पीताम्बराभवत् । तस्याः क्रपश्चइत्येवै सशिष्याः सूरयस्ततः ॥१३॥ विभ्यतोति विलोनास्ते रात्रौ यात्रांपचक्रिरे । संगता राजपुरेते कलहः समजायत ॥१३॥ सागरिकैर्महांस्तत्र विज्ञमा राजपुरुषाः । THHTHHAL For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44