Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) निजात्मोत्कर्ष कृद्धाक्यं व्यलेखित मदोद्धतः ॥ ६५ विजयेन्दोः सूरेस्तत्र वृद्धशाखा ततः परम् । लघुशाखा जगच्चन्द्र शिष्याणां साभतव् तदा ॥ ९६ स्व कल्पित पटावल्या देवेन्द्र सरितो भवत् । लघु शाखेति यैः प्रोक्ता तत्सत्य सत्यवादिनाम ॥ ६७ प्रशस्तौ स्वोक्त शास्त्रादौ कृतास्तुतिः परस्परम् । देवेन्द्रक्षेमकीर्त्यादि सूरिभिस्तु विचार्य्यताम् ॥ १८ परं कुत्रापि निन्दातः युष्मद्वाल्लिखिता नहि। युष्मद्वाचाहितत्पश्चात् भेदो विज्ञायते यतः ॥ ६E अथ स्वमत रक्षायै स्वात्यदुर्गति दायकाः । उग्र स्वभाविनो मन्त्रा धर्म घोषेण साधिताः ॥१०० स्तम्भना कर्ष विद्वषोच्चाट कर्षण मारकाः। मंत्रा-संसाधितास्तेन धर्मघोषेण यत्नतः ॥ १०१ श्री चैत्र बालगच्छीयः सधः सतापितश्चतैः । संघ संताप कारित्वात् तपासघः प्रकीर्तितः ॥ १०२ सतबर्गः क्रमाज्जातो यानबाही परिग्रहीं। तथापिस्व यंतित्यहि लोके प्रख्याप यत्यसौ ॥ १०३ बीरात्परं परायाताः बयंौ पट्ट धारकाः । नान्ये चैत्य गणाः सर्वे बदन्तस्तेन लज्जिता ॥ १०४ निष्काशिता गणाधीशै रिति कारणत श्चते। धर्म घोष समाश्रित्य कृतवन्तः परं पराम् ॥ १०५ तमेव गुरुमा श्रित्य धर्मघोषादि सूरथः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44