Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४ ) तन्ति शम्याथ भीतास्ते विलीनाभक्त सद्मनि ॥ १४०॥ गुप्तहत्या विनिष्क्रान्ता पीताम्वर धराश्चवे । रात्रौ प्रच्छन्नास्तेयाताः ततो लुक्कासणीमता ॥ १४१ ॥ शाखा पोताम्वराचारन्या पीतवस्त्र' स्पधारणात् । व्यतीते कलहेचापि पोतं वस्त्रं नतत्यजुः ॥ १४२ ॥ बोधिता विजयेनापि देवयुक् सूरिणाचते । क्रू ध्वातेन गणास्वीयाः निष्काश्यव हिरुज्झिताः ॥ १४३॥ खरमत्रादि दानेन ते सर्वे तिरस्कृताः । ततस्तेषां च सर्वे निन्द चक्र श्च सर्वतः ॥ १४४ ॥ स्वात्मोत्कर्षं दर्शयन्तो धर्त्ता भूर्खाश्चमानिनः । वयन्तु साधवः सर्वे महाव्रतधराः किल || १४५|| निरवद्य कार्य्यकारित्वाद त्यागिनो निष्परिग्रहाः । एते तु यतयो नित्यं द्रव्य संग्रह कारकाः ॥ १४६ ॥ रथादियानथातारः तथेमे सपरिग्रहाः । सर्वेषामग्रतस्तेच स्वात्मोत्कर्ष प्रचक्रिरे ॥ १४७॥ गुरोर्निन्दां यतर्तिन्दों नित्यं सर्वे प्रचक्रिरे । शाखासासागरीयाख्या परावा गोर खो दिया || १४८ ॥ काको लुकतपाख्याता धर्मसागर निवान् । तथा ये नीच जातोया तेषां संघ प्रवेशनम् || १४ || ऋषिर्मेधातिथिः कश्चित् दुर्जनः कलहप्रियः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44