Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२ ) यादिवा झॉझण श्रेष्ठिकृतो शत्र जयेजिरौ। द्वादशोजनैर्दीर्घा, हैमरूप्पपयोध्वजा ॥ १२० ॥ प्रायास्यतिच देवेन्द्रः, सूरिरत्र महायतिः। सं दास्यति च व्याख्यान, मित्यादि कल्पितं पुनः ॥ १२१ ॥ तथा प्रहलादनेस्थाने यमणा षोड़ शिकानिशा। एनत्सत्यमसत्यं तद, सर्व कल्पित येववत् ॥ १२२ ॥ सं वद् बाणेभ पाणीन्दु, वर्षेराज्ञः तपाभिधः । तपसावि रुदः प्राप्तः जगचन्द्र ण पर्ष दि ॥ १२३ ॥ यच्चालेख्यनु मानेन, मुनिसुन्दरमरिणा। गुर्वावल्यानृपैदन्तः, विरुदः सोपिकल्पितः ॥ १२४ ॥ दोक्षोप संपदा चाय्याः नैव वर्षेत्रसंस्थिताः । जगचन्द्र न जानन्ति, तत्क्षणे तद्विचार्यताम् ॥ १२५॥ यदि यूयं न जानीथ, कथ्यन्तांतन बद्र गुरोः। पक्षोपासश्च वर्षश्व, तिथिर्वातद्विनिणये ॥ १२६ ॥ विरुदस्तुनृयैदेत्तः, इति सर्वञ्च कल्पितम्। संशोध्य सर्वं वक्तव्य, मन्यथा वचनं वृथा ॥ १२७ ॥ देवेन्द्र सूरि शिष्षेण, विद्यानन्देन कथ्य ते । तत्सर्वं कल्पितंज्ञात्वा, निर्णयस्तु विधीयताम् ॥ १२ ॥ वैश्विमूरिपदे संवत्, गुणदन्तेन्दु वत्सरः। त्वदीमैश्व पुनः संवत्, वेद खाग्नीन्दु वत्सरः ॥ १२६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44