Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) मारणोच्चाटनैः कश्चिद धर्षयामास तद गणाम् १७० ॥ मीतोभूततत्बतीकारा शक्तोहीरयतीश्वरः । बलादाक्रम माणाय तस्मै क्रुद्धेन सूरिणा १७१ ॥ ततस्तेन प्रदत्तोहि रासभी विरूदोथवै । ततोपिन सभी तो मूढघो में सागर १७२ ॥ दुर्बुद्धे स्वस्थतं सर्व दुराचारंदुरा क्रमम् । मन्त्राभिचारं संवीप होरसूरि स्सहायवान् १७३ गणान्निष्काशयामास ततोथधर्म सागरम् । करोति कुधिपासून निषिद्धा सत्पुरूरणम् १७४ ॥ अनुकुर्वन्ति तस्यैव शिष्याः पुत्राः कुबुद्धयः १७५ ॥ एवं युद्धे प्रवृतेथ काले याते शमं गते । स्वगणे पुनरानीताः स्वपत्या सागरा खलाः १७६ ॥ तथापि यतिभिः साद्ध कुर्वन्ति कलहञ्चते । परत्वस्यैवपक्षस्य रतांमूरिः करोति १७७ ॥ केचित् यतय त्यकत्वा कलहादन्य संघकै । सूरिं संस्थापयामासु रुच्चकै स्नेस्तु बानिताः १७८ ॥ तत आनन्द सूय्परिषः तपाभूद्देव सूरितः । पश्चाततः पृथगभूता सागराः अधमाः खलाः १७६ ॥ देव सूरि तपा तस्माज्जाता शास्त्राथ सागरात् । तपा ऋषि मती याख्या सागरीया पराभिधा १८० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44