Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वात्मोत्कर्ष स्वभक्तान। दर्शयन्स ननई वै। जित्वा दिगम्बरान प्राप्तो विरुदो गर्द भो मया ॥ ४४ जानन्तोऽपि वयः सत्य मन्यन्ते तन्मतानुगा। स्वमातुर्गर्भदोषेण मिथ्या भाषीत्व जायत ॥ ४५ स्वात्मना खिन्न मनसा समोपं स्त्र गुरोर्ययो। परं दुनियत्वान्सः गुरूणापिन रक्षितः ॥ ४६ ततः श्च वस्तु पालेन समं मैत्रींचकारसः। विधवा गर्भ जातेन वस्तु पालेन सज्जनाः ॥ ४७ व्यवहारन्न कुर्वन्ति षणिजा शङ्करेणते । वस्तु पालं क्शेकृत्य तद्दत्त दान द्रव्यतः ॥ ४२ अन्यान बहून् वशे कृत्य स्थापया मास संघकम् । ततो दशा विशेत्येव वणिक जाति द्विधाभवत् ॥ ४६ नदा महा बिरोधोभूत् वणिगजातौ परस्परम् । जगच्छन्द्राय लोकोथ शांकर विरुदं ददौ ॥ ५० तथापि स्व स्वभावेन काकबन्नहि मुश्चति । श्री चैत्रवाल गच्छीयो विहरं स्तत्र त्वागत; ॥५१ क्रियावान् श्रुत सम्पन्नों देवभद्राख्य पाठकः ॥ ५२ तद्विरुदापनोंदार्थं संगृहीत्वोपसं पदम् ॥ ५३ शिष्यत्वमगम तस्य बस्तु पालो परोधतः । गुर्वावल्यां कृतायाञ्च मुनिसुन्दर सूरिणा ॥ ५४ प्रोक्तातेन गृहिताचोपसम्पत्तत्समीपतः ॥ ५५ अथ चैत्र पुरे वीर प्रतिष्ठा कृद्धनेश्वरः। चैत्रगच्छ भवत्सरि तस्मात्चैत्र गणि भवति ॥५७
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44