Book Title: Sagarotpatti
Author(s): Suryamal Maharaj
Publisher: Naubatrai Badaliya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( १८ ) त्रयोदश मिला शाखा सागरीया प्रकाश्यते । सापिन संगता ज्ञ या परस्पर विरोधिका १८१ ॥ देवसेन यतीन्द्रेण कथितं शास्त्र सम्पतम् । स्त्रीणां प्रवज्या नैवास्ति सागरैसा निरूप्यते १८२॥ एवमुत्सत्र करणात सर्वदा ऽसन्नि रूपणात् । गुरों निन्दा परत्वेन सागरीया नशस्यते १८३ ॥ विजयान्निस्सृता सेयं सागरीया विलक्षणा । स्वमूलं खण्ड यित्वासा स्वात्मोकर्ष चिकी ति १८४ ॥ पस्याः कालोनवादेशः नवा शुद्धा परंपरा। नाचरो धर्म युक्तोऽस्ति साकथं मोनमृच्छति १८५॥ यस्याः प्रवर्तकाः सर्वे परस्पर विनिन्दकाः । परान स्वीयान् यतीन् सर्वे निन्दतोधर्म गर्हिताः १८६ ॥
स्वकल्पित पटावल्यां लिखित्वाते परस्परम् । निन्दा कृत्वा परेषांइश्व स्वात्योत्कर्ष प्रक्रिरे १८७ ॥ वादीन्द्र कुम्भचन्द्रस्तु श्री राधन पुरे बरे। म्लेच्छ राजा भिमानंस भक्त्वा संस्थाप्प तोरणम् ॥ १८ ॥ ध्वजा मारोप्पतत्र व सागरी यान् जिगापसः। तेनैव सागरी यास्तु शिक्षिता वहुयात्रतः ।। १८६ ॥ उपाकरोच्च तान् सर्वान् ग्रन्थाधारात्पुवोधयन् । यदुवाचायतत्सर्वं तदाधारण तत्वतः ॥२८० ॥
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44