Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir ततो वीरधवलेन गज्ञा बहुमानं दवा श्रेष्ठी विसृटो गृहं ययौ । राजा अनपत्यत्वाद् मनसि पुत्रचिन्तया अत्याकुलः सभा विसृज्य आवासमध्ये ययौ । तत्र चम्पकमालया देव्या पृष्टम्-'प्राणेश ! कि मुखे विच्छायता?"। राज्ञा तदये गुणवर्मप्रोक्तं वृत्तं कथयित्वा प्रोक्तम्-'प्रिये ! पुत्रं विना विजयचन्द्रवत् पितृगज्यं का पालयति !, गुणवर्मवत् पितुरर्थे स्वजीवं सन्देहे कः पातयति !, लोभाकरमिव को जनकं सजं करोति ?, अतोऽहमपि अपत्रत्वाचिन्तातुरतया विच्छायोऽस्मि' । देवी प्राह-'प्राणेश ! एषा चिन्ता मम प्रासादे सदैव वर्तते, परं न वदामि । सत्यमेवेदम्“साहसवंत सुजाण नर जहिं पुत्तूंम न हुँति । थंभ विहणा गेह जिम धवक्कडइंति पडंति ॥१॥ मलि करंतो रंगभरि जे नवि देशइ बाल । माणस मानुं ढाढसी किम किम गमैति काल ||२|| आंखडीये अणियालडी वयणविकास धरंतु । लहुली करउं जोयतां दीहां जंति तुजं तु” ॥३॥ राजाऽपि प्राह नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीर्बल-कान्तिशालिना विना न पुत्रेण विभाति नः कुलम् ॥१॥ ततो देव्या प्रोक्तम्-'कोऽपि सप्रत्ययो देव आराध्यते । ततः पुत्रप्राप्तिः स्यात् । यतः गद्यबद्धश्री मलय सुन्दरी कथा । For Private And Personal use only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66