Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ ४८ ॥
स्था देवेन हताः, मन्दभाग्याऽहं कि कुर्वे ? | प्रात: सा नद्यां स्नात्वा बल्लीगृहे बालं लालयन्ती तस्थौ । तदा तत्र कोऽपि सार्थः समेतः सरित्तीरे समुत्तीर्णः । सार्थपः शरीरचिन्तया तत्रागतस्तां दिव्यरूपां वीक्ष्य प्रोचे-'बाले ! का त्वम् ?' सा नाऽवादीत् । पुन: स जगौ-'अहं सागरतिलकनाग्नि नगरे बलसाराभिधो व्यवहारी वसामि । द्रव्यार्जनायान्यत्र गतोऽभवम् , अधुना स्वस्थानं वजन्नस्मि । त्वमेकाकिनी बने किं करोषि ! | सार्थमध्ये समेत्य मत्पार्श्वे सुखं तिष्ठ' । सा तं सरागं विचिन्त्य कूटमुत्तरं चक्रे-'भो महाभाग! अहं चाण्डाली क्षणं रुष्टाऽवागताऽस्मि पुनर्विरहातुरयोर्माता-पित्रोमिलिष्यामि । तेनोक्तम्-'मा कूटमुत्तरं कुरु, आगच्छ' । इति वदन् तदुत्सङ्गात् तं बालं बलाद् गृहीत्वा चलितः । सा वत्सस्य धेनुखि तस्य पृष्ठे लग्ना सार्थेशस्थानं ययौ । सा स्थापिता ससुता । 'पाश्चालम्स्त्रीषु मार्दवम्' इति नीतिवाक्यात् तेन दास्येका प्रोक्ता-'एषा यद्यत् कथयेत् तत्तत् कर्तव्यम् । अथ निर्विलम्बप्रयाणकैः स स्वपूरं प्राप। तत्र तां क्वापि गुप्तवेश्मनि स्थापयित्वा एकान्ते पाह-'यदि हण मदुक्तं मन्यसे तदा त्वां सर्वस्वामिनी करोमि । तयोक्तम्-'बहु न वाच्यं, वरं जिह्वां खण्डयित्वा प्रिये परं ते वाक्यं न मन्ये' ततम्तेन रुष्टेन तत्पुत्रो गृहीत्वा निजप्रियायै समर्पितः । कथितं च-'मयाऽशोकवनिकायां गतेन लब्धोऽयं बालः पालनीयः । अपुत्रयोरावयोरेष पुत्रः । ततो महोत्सवं कृत्वा 'बल' इति नाम दत्तम् । कतिचिदिनानन्तरं श्रेष्ठी मलयसुन्दरीं सह गृहीत्वा प्रवहणेऽचलत् । सा पुत्रदुःखेन रूदती न भुङ्क्ते । तेनोक्तम्-'किं न भुक्षे? तयोक्तम्-'मम पुत्रशुद्धि कथय' । तेनोक्तम्-'मदुक्तं कुरु यथा कथयामि' । सा मौनं कृत्वा स्थिता । श्रेष्ठी बर्बरकूलं गतः । तेन
॥ ४८
॥
For Private And Personal use only
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66