Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
पूजयामासतुः । तत्रैका जिनधर्माऽनुरक्ता तद् रजोहरणं वीक्ष्य प्रोचे-'किमिदम् । ताभ्यां साघुसन्तापस्वरूपे प्रोक्त साऽवादी-'धिम् भवां विरूपं कृतं, महापातकमर्जितम् । ततस्तौ भीती वलमानौ मुनिपावे समेत्य साश्रुपातं तत्पादयोलेनौ, रजोहरणं च दत्तम् । साधुः कायोत्सर्ग पारयित्वा प्रोचे-'भो महाभीमौ ! जिनधर्म कुरुताम् । तौ गृहिधर्म समाश्रित्य साधं सवाद क्षमयित्वा स्वस्थान प्राप्तौ।
अन्यदा स एव साधुस्तद्गृहे प्राप्तः, ताभ्यां भक्त्या प्रतिलामितः । अन्यदा रुद्रा-भद्रे कलहं कुर्वाणे निर्विष्णे चिन्तयितुं लग्ने-' एष भर्ता प्रियसुन्दरीप्रीति न मुञ्चति, तत्कि नित्यं कलहकरणेन ?, अतो मृत्युरेव श्रेयान् । इति विमृश्य ते द्वे अपि कूपे पतिते । तन्मध्ये या भद्रा सा जयपुरे चन्द्रपालस्य सुता कनकवती जाता, वीरधवलेनोढा च । रुद्रा व्यन्तरी जाता. भ्रमन्ती प्रतिष्ठानपुरं प्राप्ता. तो प्रियसुन्दरी-प्रियमित्रौ च रात्री प्रीतिमन्ती दृष्ट्वा भित्तिं पातयित्वा गता। तो मृतौ । प्रियमित्रजीवो महावलोऽभूत , प्रियसुन्दरीजीवो मलयसुन्दरी जाता, सुन्दरकर्मकरजीवश्च वटे व्यन्तरोऽभूत् । अथ रुद्रा व्यन्तरी महावलस्योपरि द्रोह कर्तुमशक्ता तस्य वस्त्राभरणादिकमपजडू, लक्ष्मीपुत्रहारस्तयैव महाबलकण्ठाद् अपहृत्य पूर्वभवस्वसृस्नेहान् कनकवतीकण्ठे निवेशितः । तया च कूटमुक्त्वा मलयसुन्दरी प्रति कोपः कारितः । सुन्दरजीवेन भृत्येन पूर्वदुर्वचनं स्मृत्वा कुमारस्यापि तादृशमेव वटोद्वन्धकदुःखं शवमुखेऽवतीर्य कथितम् । अन्यदा भद्रया पत्युर्मुद्रारनं हृतमासीत् । सा च हन्ती सुन्दरेण दृष्टाऽऽसीत् । प्रियमित्रेण पृष्टे सति सुन्दरेणोक्तम्-'भद्रया मुद्रारत्नं गृहीतमस्ति' । तदा भद्रा प्रोचे-रे छिन्न
गद्यबद्ध
श्री मलय
सुन्दरी
कथा ॥ | ॥ ६१॥
For Private And Personal use only
Loading... Page Navigation 1 ... 60 61 62 63 64 65 66