Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Achana S
wwww.kobatirth.org
v
Shri Mahavir Jain Aradhana Kendra
anen
गचवश्री मलय
सुन्दरी
कथा ॥
करोमि यदि पुत्ररत्नं गतम् ? | राज्ञोक्तम्-'तथापि प्रातर्यावन्न वक्तव्यम् , तावता पुत्रशुद्धिरपि भविष्यति । ततो देवी मलयसुन्दरी सह लात्वा सौधं प्राप्ता । राजापि स्वस्थानमाप । पुत्रवीक्षणपरस्य राज्ञो राश्याश्च महता कष्टेन प्रभातं जातम् । देव्या कथितम्-'पुत्रस्तावन लेभे, अथाई मरिष्ये, मदथै सोऽपि गतः । ततो राज्ञी राजा बहवो लोकाश्च भृगुपातकरणाय पर्वतं प्रति चलिताः । यावत्तत्र गतास्तावता केनापि पुरुषेण शीघ्रमागत्योक्तम-'देव ! स चौर उद्धोऽस्ति तस्मिन्नेव वटे महाबलकुमारोऽपि उल्लम्बितोऽस्ति' । राजा राज्ञी च तच्छ्न्बा 'वत्स वत्स !' इति कुर्वाणौ लोकेन सह धावितौ । तं तादृशावस्थं राजा स्वपुरुषैश्छोटयामास । जलसेचनेन तस्य चेतना बालिता, नेत्रे उन्मीलिते । अथ कुमारः स्वस्थो निविश्य प्रणमन् तातं प्रति प्राह-'तात ! किमिदम् ?' । तेनोक्तम्-'वत्स ! तव किमिदं स्वरूपम् । सोऽवादीत-'तात ! श्रृयताम् । ततः कुमारेण मूलतः सर्वस्वरूपं कथितम् । यदा मलयसुन्दरी कदलीगृहे मुक्ता, रुदितानुसारेण च गतस्तत्कथ्यमानमस्तितदा कुमागे ग्रे गच्छन् स्मशाने योगिनं ददर्श । सोऽपि योगी कुमारं दृष्ट्वा अभ्युत्थानं कृत्वा प्राइ- भो वीरेन्द्र ! मया सर्वापि सामग्री मेलिताऽस्ति, किन्तु त्वं सहायक उत्तरसाधको भव यथा स्वर्णपुरुषः सिध्यति । कुमारेण प्रपन्ने स प्राह-'यत्र तर्हि नारी रोदिति तत्र वटे चौर उल्लग्वितः सल्लक्षणो वर्तते, तमानय ' । ततः कुमारो वटतलं गत्वा तां रुदती स्त्री प्राह- हे भद्रे ! का त्वं रोदिपि ?' । साऽवादी- 'हे सत्पुरुष ! यो वटे बद्धो दृश्यते स चौरो मे भर्ता । अहमपि प्रातरेव अद्य मिलिता, परं महान् स्नेहोऽभूत् । एष च
॥ ३८ ॥
For Private And Personal Use Only
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66