Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shn Ma
Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuti Gyanmandir
गद्यबस्श्री मलयसुन्दरीकथा ॥ ॥ ४२ ॥
ततोऽहं भयभीता मञ्जूषायां क्षिप्ता, मम पाल्लिक्ष्मीपमहारं दुकूलानि चाऽग्रहीत् । तालकं दत्त्वा तेनान्यः कोऽपि धूर्त आहूतः, ततस्ताभ्यां मञ्जूषोत्पाट्य नद्यां प्रवाहिता । सा प्रातरत्र ते पुरे प्राप्ता, लोभसारेण चौरेण सा दृष्टा निष्काशिता च । तालकमुद्घाटितं तेन, अहं दृष्टा, अलम्बाद्रिगुहायां गुप्तगृहे च नीता । तत्र तेन स्तोकवेलया महान् स्नेहो दर्शितः । ततः स चौरस्तृतीययामे पुरमध्यं प्राप्तः, तलारक्षरुपलक्ष्य गृहीतः, सायं निपातितः । वटे चोल्लम्बितो मया शैलश्रृङ्गस्थया दृष्टः । स्नेहप्रेरिता चाई तत्रागता पश्यन्ती रोदितुं प्रवृत्ता । अग्रे वार्ता त्वं जानासि । अथागम्यतां यथा चौरस्थानं दर्शयामि" । ततः कुमारस्तां सह गृहीत्वा पितुः पार्श्व गतः । सा वार्ता ज्ञापिता । राज्ञा तत्कथिते स्थाने गत्वा यस्य यद्वस्तु तस्य तदर्षितं, शेष स्वकोशे क्षिप्तम् । तस्या निवासाय राजकुलासन्नं गृहं दापितम् । सा कुमारावासं पुनरागता । तत्र मलयसुन्दरी हारभूषितां दृष्ट्वा 'कुतोऽसौ वैरिणी प्राप्ता ?, कूपे पतिता कथं जीविता ?, कथमनेन परिणीता ?, कथमस्या हारवटितः ?, याम्यां वाऽहं प्रवाहिता तावपि एतावेव किम् ? । इति चिन्तयन्ती मलयसुन्दर्या भाषिता-' मातः ! अनभ्रा वृष्टिः :, कुतस्ते समागमः ?, कथं युष्मन्नासाया इयमीदृशी दुष्टावस्था ? | कुमारेणोक्तम्-'अलं प्रश्नेन, सर्व कथयिष्याम्यहम् ' । ततः सा तेन शून्यगृहे स्थापिता । ‘अहमीदृशी !, वैरिणी च सुखं भुङ्क्ते, भविष्यति च कापि वेला' इति चिन्तयन्ती मलयसुन्दरीसमीपे नित्यं याति । एका ऋजुर्द्वितीया चक्रा, तया सा विश्वासवती कृता ।
॥ ४२ ॥
For Private And Personal use only
Loading... Page Navigation 1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66