Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir प्रभाते स्वयंवरायाता नृपा अपि तत्स्वरूपं ज्ञात्वा विलक्षाः स्वस्वरं प्रति चलिताः। राजा राझी च चिन्ताम्भोधिमनौ वेगवत्या भाषितौ-'किं दुःखेन धृतेन ? । तौ केनापि अपहृतौ घटेते, अतो गिरि-चनादिषु शोध्येते । पृथ्वीस्थानपुरे च घरपालभूपस्यापि ज्ञाप्यते, यतः सोऽपि विलोकते' । राजा तच्छ्रुत्वा 'साधु साधु' इति वदन् तद्बुद्धि प्रशंसयन् मलयकेतुकुमारं पृथ्वीस्थानपुरं प्रति प्रेषयामास । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचितायां मलयसुन्दरीकथायां पाणिग्रहणवर्णनो नाम द्वितीय उल्लासः ॥ ॥३३॥ गद्यबद्ध| श्री मलयसुन्दरीकथा ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66