Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गचबद्धश्री मलयसुन्दरी कथा ॥ ॥ ४४॥
प्रभाते निग्राह्या, रात्रौ निगृह्यमाणा कदाचिच्छलति' । राज्ञोक्तम्-' त्वया न कस्यापि कथ्यम् ' । तयोक्तम'देव ! अहं किम् अज्ञानाऽस्मि ?' । ततः सा विसृष्टा गता। राक्षसीरूपसामग्री कृत्वा मलयसुन्दरीपार्श्वे रात्रौ गत्वा क्षणं विश्रम्योवाच-' हे वत्से ! राक्षसी समेताऽस्ति, तस्या निर्माशाय गच्छामि' । इन्युक्त्वा सा बहिर्गत्वा वर्णकचित्रितं राक्षसीरूपं कृत्वा विवस्वा मुखे ज्वलद् उल्मकं धृत्वा फेत्कारान मुञ्चन्ती बभ्राम । राजा प्रत्यासन्नवतिगृहोपरि स्थितस्तत्स्वरूपं दृष्ट्वा प्रत्ययमापन्नो रोषाद् भटान् बभाषे-'भो भो भटा ! एनां मलयसुन्दरीं राक्षसी निगृह्णीत, रौद्राटवीं च मीत्वा विनाशयत यथा न कोऽपि वेसि' । ततो राज्ञादिष्टा भटा धाविताः । तान् दृष्ट्वा सा दुष्टा नष्टा, गृहमध्यं च प्रविष्टा कम्पमाना मलषसुन्दरी प्रति प्राह-'हे वत्से ! अहं राजादेशं विना तव पार्वे सुप्ता, अतो राजभटा मां हन्तुमायान्ति । किमपि गुप्तस्थानं दर्शय यथा तत्र प्रविशामि' । तया मजपा दर्शिता । सा तादृपैव मध्ये प्रविष्टा, तालकं च दापितम् । अथ राजपुरुषा धावन्तो गृहमध्यमागतां मलयसुन्दरीमेव दृष्ट्वाऽचिन्तयन्-'अहो ! अनया रूपं परावर्तितम् !' 'अथ लोकान् कथं हनिष्यसि ?' इति वदन्तस्तां बलादाकृष्य बहिनीत्वा स्थम् अध्यारोप्य रात्रावेव रौद्राटवीमध्ये मुक्त्वा वलिताः । प्रभाते राज्ञो मिलिताः । 'कार्य कृतमस्ति' इति प्रोक्तम् । राजा दृष्टः । प्रोक्तं च-सा छिन्ननासा हितकारिणी वीक्ष्यताम् । सा वीक्षिताऽपि न लब्धा । राज्ञा वधगृहे तालकानि दापितानि ।
१. हिगुल घृष्टचन्द नादिविलेपनद्रव्यं वर्णकम् । २. अङ्गारम् ।
For Private And Personal use only
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66