Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतो मरुद्गुर्जरमेदपाटसौराष्ट्रकच्छादिकदेशवास्याः । तत्राधुना श्राद्धजनाः वसंति सम्मेतशैलादिविभूषिते हि ॥१५॥ ग्रामानुग्राम विहरन्नथैकदा शिष्यप्रशिष्यादिगणैर्निजैः समं । संम्मेतशैलादिकतीर्थयात्रया पवित्रयन् जन्म निजं विशारदः॥१६॥ संबोधयन् भव्यजनान् विकाशयन् सर्वत्रधर्म जिनजल्पितं वरम् । विमदर्यन् वादिगणानगात् क्रमात् काशी पुरीं श्रीकुशलेन्दुपाठकः ॥ रामघाटे समागत्य यतिधृन्दसमन्वितः । कुशलचन्द्र सुरोराट् वरेण्यगुणवारिधिः ॥ १८ ॥ काशीवर्णनम् वैदिकधर्मिणां सा च गंगानदी तटस्थिताः। परमा-तीर्थभूतास्ति पूर्वदेशविभूषिका ॥ १९ ॥ जन्ममरणसंस्कारदानस्नानादिकाक्रियाः । क्रियन्ते तत्र तैः सर्वैः सद्गतेरभिलाषया ॥२०॥ तस्यां गवेषमाणोऽपि कुशलचंद्र पाठकः। ... स्थानं सर्वत्र न प्राप यतियोग्यं च कुत्रचित् ॥ २१ ॥ तैश्च विचारितं हं हो ! यत्र पार्श्वजिनेशितः । अजनि जन्म दीक्षादि कल्याणकं शुभप्रदम् ।। २२ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69