Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्मा प्रयातु प्रलयं तु यातु नैवानुसंधाऽस्मदीया प्रयातु ॥३८॥ परं न कार्य नवरं कदापि आर्य विना कोपि विशालकार्यम् । सदा विचार्य सहसा न धार्य कार्य शुभार्य प्रतिसंविचार्यम् ॥३९॥ एवं मत्वा चेतसि धीरवीरः कुर्वन्नित्यं मंत्रराजाधिजापम् । तस्याधीना वाग्मिकानां वरेण्या जाता ख्याता वादिरूपा विचित्रा॥४०॥ चरणकरणमध्ये ख्यातिरस्यातिजाता परमविमलमंत्र मुख्यधीमन्यमानः । नरपति रपि तेषां पंकजे संप्रणाम कारं कारं काष्ठजिह्वातिप्रेम्णा ॥४१॥ काष्ठजिह्वाम्वामिसंम्मेलनम्काष्ठजिह्वाख्यसंन्यासी सर्वशास्त्रविशारदः। अद्वैते शांकरः कोऽपि तर्केऽपि गौतमो परः ॥४२॥ उत्तरोत्तरवक्ता च ब्रुवतोऽपि घृहस्पतेः । रसनां कलहेमूलां धर्षितारातिमंडलां ॥४३॥ सर्वानर्थकरौं बुध्वा काष्ठे गुप्ति चकार सः । तदा प्रभृतिमारभ्य काष्ठजिह्वेति विश्रुतः ॥४४॥ विश्वविख्यातयशसः काशिराजस्य भूभृतः । काष्ठजिह्वः गुरुः साक्षाद् पंडितःप्रवरो महान ॥४५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69