Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२ ) गांधी काशिप्रशाद सौम्य विनयी कोठारिको वींजराज ! सेवाभाव विभावितश्चनहटा उम्रावचन्द्रोऽपरः ॥२२१।। अमोघाश्रुतवागजाल काशीवासं वितन्वतः । आचार्यस्यैवोपदेशैन महामहिमशालिना ।।२२२॥ धारसीना सोमचन्द्रेण, श्रेष्ठिनाकच्छवासिना । ___तीर्थ श्रीसिंहपुरीणां, जीर्णोद्धारमकारि यत् ।।२२३।। विद्यालंकार आचार्य श्रीहीराचन्द्र सूरीश्वराणांवर्णनम्विद्यावतां ध्यानयुतां तपोभृतां सिद्धान्तपाथोनिधिसंनिमग्नाम् । अगण्यकारुण्यरसप्लुतां सतां स्मरामि तान् किंचन सुरिपादान् ॥२२४॥ दाक्षिण्ये विदधत् श्रमो हि नितरां येन प्रचंडो महान् __हिंसारोधककार्यदुस्तरतरं येन समुत्पाटितम् । हिंसा भूरि भवंति यत्र निलये सर्वे समुन्मूलिता देव्यादिस्मरणे समस्तविहिता पूरापरासात्विकाः ॥२२५॥ श्रीमत्संसारवारिनिधिविधितरणेपोतवत्संप्रसिद्धः। विद्यावतो महन्तो निजनिजघुचितैर्वाणिभिः संवदंति । धन्याः मान्याः वदान्या यतिकुलतिलकाः संघृणुयात्सदैव सिद्धिःसन्तापहर्षि विविधगुणयुता सारभूताभवेऽस्मिन् ॥२२६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69