Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुत्वा प्रगाढं पांडित्यं भव्यलोकप्रशंसितम् । पूज्य श्रीकुलचन्द्रस्य सूरीश्वरमहामुनेः ॥४६॥ तदन्तिकं समागत्य वार्तालापं विधाय च । धर्ममध्यात्मिकं साधं गुरुणा तत्ववेदिना ॥४७॥ प्रमुदितो गुरुत्वेन तमङ्गीकृत्य नित्यशः । समागत्य गुरोः पावं वार्तालापं च धार्मिकम् ॥४८॥ क्रमात्स जैनतत्वज्ञः संजातो रचितं पुनः । तेन सन्यासिना जैनबिन्दुशास्त्रं मनोहरम् ॥४९॥ प्रशस्तशास्त्राम्बुनिधि निमनो विशालनेत्रोऽतिविचारदक्षः। जिह्वां निजां काष्ठगृहे विधाय सदा सदाचारसमाजमध्ये ॥५०॥ आसंशये संततशांतचित्तः स्तुवन् गुणान् काशिनरेशपावें । क्रमो विनीतः खलु काष्ठजिह्वः एकोऽत्र वादीन्द्रचूडामणिनिमः।५१॥ सूरीश्वगे विश्वविमोहको हि समागतोस्ति तटिनीतटे भो !। विलोकनीयो भवतामवश्यः सतां हि सङ्गोमुविदुर्लभोऽस्ति । ५२।। निशम्य श्लाघां तु सूरीश्वरस्य श्रीपूज्यपादस्य गुरोर्मुखाद्धि । सम्मानयित्वा हि नराधिपेन आकारयामास प्रमोदमेदुरात् ॥५३॥ प्राज्ञापितास्तु विवादतत्पराः नामांकिता हि नृपतेः समायाम् । सच्छाब्दिकाः न्यायप्रगलभकाश्च दृष्ट्वा सरि चेतसि संविदध्युः॥५४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69