Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १७ ) Acharya Shri Kailassagarsuri Gyanmandir ८१ ९ 9 (१९१८) संबद् गजेलांकसमेन्दुवत्सरे ! संजातदीक्षा हि महामहोत्सवात् ॥ १२२ ॥ श्रीरूपचंद्रस्य द्वितीयकामदो यतेहिंशिष्यार्यवरेण्यमोहनः । यतिवरो विश्वविमोहनो हि श्रीनामधेयो जिन आदियुक्तः ॥ १२३ ॥ महेन्द्रसूरीश्वरहस्तदीक्षितः कविवरो वारिनिधि निभो हि । महेन्द्रसूरिवरदस्य शुद्धाः शिष्याः बभूवुर्जिनमुक्तिसूरयः ॥ १२४॥ एते त्रयोऽपि बलबुद्धिधारकाः । पूर्ण प्रभावा विनयादियुक्ताः ॥ १२५ ॥ जिनमहेन्द्रसूरिपार्श्वे कृताभ्यासश्च तैर्ननु । पारदृश्वा बभ्रुवुस्ते सर्वशास्त्रप्रतिक्रमात् ॥ १२६ ॥ जिनादियुक्ताः यतिवृंदवंद्याः मुक्तिसूरीन्द्रा महनोयमुख्याः । दिदीपिरे भव्यविशुद्धपट्टे महेन्द्रसूरीश्वर पारगस्य ॥१२७॥ हार्यं परिग्रहं काश्यां मोहनर्षिर्महाशयः । महामहोत्सवायुक्त के क्रियोद्धारपरं ॥ १२८ ॥ श्रीबालचंद्रसूरीश्वराणां वर्णनम् -- श्रीजिनमुक्ति सूरीन्द्राः निस्तंद्रा बलधारिणः । श्रीमच्छ्री बालचंद्राय गुणिने महामहोत्सवात् ॥ १२९ ॥ ॥ "दिगमंडलाचा" पदं पवित्रं ददुविशुद्धं विनयादियुक्तं । देशाधिदेश भ्रमणं चकार जनस्य कल्याणकृते सदैव ॥ १३०॥ पूर्वे विदेशे च मरुधरे खरे, श्रीगौर्जरे कोंकण कच्छ देशै । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69