Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) सूरिराड्नेमिचन्द्रेण निस्तन्द्रेण च धीमता ॥ १७५।। वह्निरसां केन्दुपरे (१९६३) तिथ्यैकादशीख्याता | ज्येष्ठे शुक्रे शुभेलग्नेऽष्टान्हिकोत्सवसंयुतः ॥ १७६॥ द्राक् खरतरगच्छीयैः श्रीजिनचन्द्रसूरिभिः । " श्रीदिड् मंडलाचार्य्य" पदं दत्तं प्रभामयं ॥ १७७॥ येन सूरीश्वरेणैव उपकाराः बहवः कृताः । तच्च संस्मृत्य संस्मृत्य, मनोऽपि विमनायते ॥ १७८ ॥ सौराष्ट्र- कोंकण - मरुधर - मालवादि देशेषु भव्य निकरान् प्रतिबोधयन् सन् । कार्याणि सुन्दरतराणि हि संविकुर्वन तीर्थादिनां विविधसंवसथानि यानि ॥ १७९ ॥ संस्थापितानि विविधानि मनोहराणि नव्यानि तानि च सतानि हि मन्दिराणि । अद्यापि तानि हि सतां सुखकारकाणि तिष्ठन्ति भावसहितानि कलान्वितानि (युग्मं ) ॥१८०॥ शास्त्राम्बुनिधिपारगो न कस्य स्यात् मनोवल्लभः । समरसैक निमग्नो नेमिचन्द्रः सूरीश्वरः ॥ १८१ ॥ क्रोधो हि योजनशतं किल दूरमासीत् तस्माच्छ मैकसुहृदं परिषेत्रमाणात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69