Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १० ) वृत्तं विचित्रं हि नरेश्वरस्य वंशस्य स्पष्टीकरणं कृतं तदा । तुष्टो नरेन्द्रो मूरिणोपरि किल दत्तंच द्रव्यं पृथुलं प्रमोदात् ॥७०॥
कमठप्रतिबोधस्थलप्राप्तिःपुराभवत् पार्श्वजिनेश्वरस्य प्रभांकिता सुंदर "पादुका" च । स्थानं हि तत् किल वेदवेदिभिलुप्तं कृतं संश्रुतमेव संभृतम् ॥७१।। कालप्रमावो विषमो विलोक्यते न निश्चित केन च किं भविष्यति । अतो विधेयोऽत्र मया परिश्रमः पुनर्नवाय करवाणि कार्यम् ॥७२॥ इति परिभाव्य विनिर्मितुं जिनालयं सदुपाश्रयकं च नव्यम् । विरोधिभिभूरिश्रमेण कार्य कृतं विनष्टं तु पुनर्नवीकम् ॥७३॥ एवं त्रिधा कार्यकृतं निपातितं तदा सुरीणा निजचेतसि भृशम् । विचारितं तेन कृतं सुयंत्रं संस्थापितं भित्तिविमध्यभागे ॥७४॥ यः कोऽपि कोपी स्पृशति तु भित्तिं जिनालयस्य परिपाटनाय । पतिष्यति भूतलमध्यभागे इति सूरिणा परिजल्पितं मुदा ॥७५।। अवमन्य तं सुंदर चांद्रवाक्यं रोषाद् विनिपाटयितुं विलमा । ' संस्पर्शमात्रात्पतिता भुवित्वहो! पलायिता:सत्वरकांदिशीकाः ॥७६।। अतःपरं नैव विकुर्महे वयं इत्थं तु कार्य ह्यविचारकार्यम् । कृता समाधीगुरुणा स्यात् तदा सदा सदाचारविकल्पकारिणा ।।७७॥ जिनालयंपार्श्वजिनस्य निर्मितं तुंगं विशालं सुदुपाश्रयान्वितम् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69