Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४ ) ये समवसृता यत्र तीर्थंकरा : जिनेश्वराः । वीरा वीराः क्षमावतो वाचंयमा सहस्रशः ॥ २३ ॥ जना विहृत्य यै-यंत्र लक्षशः प्रतिबोधिताः । तत्रस्थानं मया प्राप्तं नोतरितुं च कुत्रचित् ॥ २४ ॥ आचार्य चरणानां दुर्धर प्रतिज्ञाकरणं- Acharya Shri Kailassagarsuri Gyanmandir अहिंसा परमो धर्मः सर्वशर्मसमर्पकः । प्रायरस्तं गतो वीक्ष्य दूनायतिमतल्लिका ॥ २५ ॥ कष्टं कृत्वा कायक्लेशं विधाय जैनो धर्मो रक्षणीयो मयात्र । मन्त्रैर्यन्त्रैः स्वात्मशक्त्या स्वबुध्या नष्टान् भ्रष्टान् सत्पथे तान्नयामि ॥ २६ ॥ ततोऽत्र साहसं कृत्वा यतियोग्यमुपाश्रयम् । लुप्तप्रायं पुनर्जें नतीर्थ ख्यातीकरोम्यहम् || २७ || रामघाटे वरस्थानं शुभं शकुनसूचितम् । भाविलाभं च तैः प्राप्तं केन्द्रस्थानमिवाद्भुतम् ॥ २८ ॥ वसंत परतस्तस्यार्यपरिव्राजकादयः । अन्यतीर्थिकदेवौकः पाठशालामठादिषु ।। २९॥ तारागणै र्यथा- चंद्रो नियोगिभिर्नराधिपः । तस्मिन् स्थाने तथा रेजे शिष्यादिभिः स पाठकः ||३०|| बहुश्रुततया तस्य ख्यातिर्जाता पुरे ततः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69