Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३ ) अभ्युन्नतश्च जलदः पवनाद् विकीर्णः तीरं तरी गतवती च तटाद्रिभग्ना ॥१६॥ निष्पन्नवद् ब्रीहिवणं दवाग्निना दग्धं ह ! हा ! दैववशैन सत्वरं । वैदुष्यचारित्रगुणैकसुन्दरो भूतो यतीन्द्रो यमरक्षसा हृतः ॥१६९।। अथवा मोहचिह्नोऽयं, शोको युक्तो न धीमता । सर्वेहि गत्वरा भावाः कुत्र शोकः प्रणोयते ॥१७०।। नीयमानं कृतांतेन परं शोचन् विमुग्धधीः । आत्मानं नेष्यमाणं तु मनागपि न शोचति ॥१७१।। सम्यक् मूरिचरित्राणां बालकस्य सूरीश्वरः । कालधर्मः समायातः उत्सवः सम्मतः सतां ॥१७२॥ किमन्यद् बमहे तत्र सरिरलशिरोमणौ । चित्रकृच्चरितं तस्य श्रूयमाणं मनागपि ॥१७३।। एवं प्रकारेण विचित्रवाङ्मयं, ___ लपन् सूरीन्द्रो विरराम प्रान्ते । सर्वेऽपि मावा किल गत्वराः मताः, मुग्धाश्च लोका बत तत्र संगताः ॥१७॥ श्रीपूज्यवर्याणां श्रीनेमिचंद्रसूरीश्वराणांवर्णनम् भक्तिभरा कृता सेवा, यावज्जीवं सहर्षतः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69