Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) कारन्तिष्ठति सन्मुखं स तु जयं प्राप्नोतिपण्यं च दिक्॥२४॥ श्रीसत्यानंदेनराज्ञा पूर्व च तिलकं कृतम् । पूजानवांगिसत्कारं, कारं कारं कृतापुरा ॥२४४॥ स्वर्णमुद्रांकिताः नूनं प्रेम्णाविधिविधायिना । तदनुसंघाग्रगाहि, कुर्वति विधिवन्मुदा ॥२४५॥ कंवलानि विचित्राणि, वसनानि तथैव च । सूरीश्वरोपरिवाढं स्थापयन्ति विमोहिताः ॥२४६॥ तत्पश्चात् रजतमुद्रा डुढौकिरे विशेषतः । श्राद्धाः श्राद्धयश्च कैश्चितु स्वर्णमुद्रां डुढौकिरे ॥२४७।। श्रीगुलालचंद्र रायसुराणाप्यर्चनाकृताः। कोठारी बीजराजेन गुरुभक्तिर्बहुकृता ॥२४८॥ श्रीयुत् बाबू पन्नालाल लोढेति संज्ञकामुदा । जौहरीति परां संज्ञां लब्धा येन मनोहरी ॥२४९॥ तेनापि कृतस्फारं सत्कारो हि विवेकिना। यथा शक्ति मनोहारी, कृतं सद्गुरु पूजनम् ॥२५०॥ गांधी श्रीलालचंद्रेण सुश्राद्धेन विवेकिना। आचार्यस्य परा पूजा विहिता विनयादिभिः ॥२५१॥ गांधी श्रीफतेचंद्रो निस्तन्द्रो गुणवान् सुधीः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69