Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३९ ) कोठारी मोतिलालश्चाभयचन्द्रोऽपि नाहटाः ॥२७१॥ बाबु अबीरचन्द्र श्रीजवाहिाल दफ्तरिः । हजारिमल्ल हीरालालो लोढा जव्हेस पदात् ।।२७२।। हरिश्चन्द्रश्च सुश्रेष्ठी, चन्द्रो जगदीश पूर्वकः । लालान्तो मणि भोगीच श्रावका कुलदीपका ॥२७३॥ श्रीजैनश्वेताम्बर संघे कर्मठ वीराः सुश्रावकाचास्मिन् । अर्पित बहु धन कीर्तयः शोभन्ते सततं शतशः ॥२७४॥ विद्यालंकारभूताः गुणगणमहिताः शान्तदान्ताः नितान्ताः हीराचन्द्राः सूरीन्द्राः विबुधवस्तरा जैन धर्माधि शास्ता ।। दिकचक्रालीह्यमाना सुविहित सविधे सर्वदा सावधानाः। दाक्षिण्योद्धारकाराः विविधविषयैः सर्वदासेव्यमानाः ॥२७५।। श्री चिन्तामणि पार्श्वनाथ निलयालंकार हारावली । जीवोद्धार परायणे स्सुललितैस्तीथै श्चतुर्भिः पुरी ।। अन्यान्यैर्वरश्रावकैः सुरचितैः श्रीमंदिरैरष्टभिः । दोप्यन्ती गुरुगादिभिस्तु नितरां श्रीधर्मग्रंथालयः ॥२७६।। स्वाध्याय कर्तुः किल जैन साधोः । संस्थापितैका वर पाठशाला ।। तस्यान्तु यनो बहुधा व्यधायी। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69