Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८ ) सौराष्ट्र-मेवाड हि मालवेषु, दाक्षिण्ययुक्ते ननु दक्षिणेऽस्मिन् ॥१३॥ अशेष भूमंडलमंडलेऽस्मिन् , प्रतिपुरं पूर्णप्रति हि ग्रामं । सर्वत्र स्थाने हि पुरप्रवेशो शोभान्वितस्तस्य सूरीश्वरस्य ॥१३२॥ विलोकनीयो विविधो विचित्रोऽभवद् महाभाग्यवता हि योग्यः । चित्रं किमत्रास्ति यथार्थवादे, अथैकदाचंद्रसूरीश्वरोऽयम् । १३३॥ चालाधिपूर्वो विहरन् भुवि मुदा, संबोधयन् भव्यगणान् विशुद्धान् । समागतो नाशिकनाम्नि धामे, पुरप्रवेशो विनिषेधयंति-॥१३४॥ (युग्मम् ) आडंबराविद्धद्विजोत्तमा ननु, उद्विग्नतायुक्तसमस्तजैनाः । संजायमानाः परितो विभाव्यते, श्राद्धा जगुस्ते गुरवे यथार्थम् ॥१३॥ पुर:प्रवेशोत्सवरुद्ध कारणं, गोदावरीनाम्नि नदीप्रतीरे । दिनत्रयं संस्थितवान गुरु स्वयं, विद्वत्सभा तत्र नदीप्रतीरे ॥१३६।। भृत्वाजिताः पंडितमन्यमाना स्तैरेव विद्वद्भिवरैः प्रमुख्यैः । एकी समाभूय समहोत्सवान्वितः चक्र प्रवेशं सूरि बालचंद्रः ।।१३७॥ लामोविशेषविज्ञाय, जामं नगर प्रस्थितः । तत्रश्राद्धाग्रहाचातुर्मासं तु कृतवान् गुरुः ।।१३८॥ तत्रोपस्थिता मारी सर्वसंहारकारिणी। म्रीयमाणाञ्जनान् बीक्ष्य भीतो राजा व्यजिज्ञपत् ॥१३९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69