Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाचंयमः शमदमादिगुणौधधर्ता धर्मादिकृत्यकुशलः कुशली जनानाम् । विद्वत्तमः कुशलचन्द्रगणिस्तदीय शिष्यो यतिप्रवरपाठकमुख्यदान्तः॥७॥ श्रेयांसचन्द्रप्रभपार्श्वनाथसुपार्श्वकल्याणकपूतभूमौ । शरीरभूसंख्यक(१६)तीर्थजीर्णोद्धाराणि योऽचीकरदार्यपूज्यः ॥८॥ योऽकारयद् कौशलदेशसंस्थ खेटेन्दु(१९)कल्याणकसद्सायां। . आधादितीर्थकरनष्टतीर्थोद्धाराणि सद्देशनया च भूयः ॥९॥ पूर्वदेशवर्णनम्यत्राहतां तीर्थकृतां च जन्म दीक्षादिकल्याणकपूतभूमिः। यस्य प्रदेशोऽपि पवित्रोऽस्ति नरोत्तमाईद्गणभृद्विहारैः ॥१०॥ संवेग-निर्वेद-शास्तिकादिगुणोधभृत्तत्वविदो वरिष्ठाः । यत्राभवन्नार्हतधर्मनिष्ठा अनेकशः श्राद्धजनाश्च दक्षाः ॥११॥ आसन् गुरोर्देशनया प्रबुद्धाः यत्रैधमानोच्चवरेण्यभावात् । सहस्रशो भव्यजनान् विहाय गृहादिकं दीक्षितजायमानाः १.१२॥ आहत्यश्रीसाधुसंपात्तधर्मनिष्ठश्राद्धौधेन यत्राजनिष्ट । केन्द्रस्थानं सद्गरिष्ठं शरीरीकारुण्याद्युत्कृष्टसत्कृत्यजुष्ठं ॥१३॥ पूर्वीयदेशेषु च तेषु सर्वेतद्वासिजैनाः भवितव्ययोगात् । शनैः शनैजैनवृषं विहाय विधर्मिकाभक्ष्यभुजो बभूवुः ॥१४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69