Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३८ ) महा महीयान् महतां महोत्सुकः संपाद्य सर्व यतिधर्म निष्ठितः । देदीप्यमानो गुण गौरवान्वितः विराजते षष्ठि तमीय वर्ष ः || २६२ ॥ श्री विद्वद् परिषद्दसं (विद्यालंकार ) भूषितं । (श्री) हीराचन्द्र सूरिं वन्दे, सद्गुरुं सुखदायिनम् ॥ २६३ ॥ श्रेष्ठवय्र्यो "भग्गुभाई" चुन्नीलाल सुश्रावकः । शांतिलाल मगनलाल श्री दयाचंद्र पारिखः ॥ २६४॥ श्रेष्ठी श्री " दामजी भाई" धारसी कुल दीपकः । सुश्रेष्ठी साकरचन्द्र श्री तेजपाल संयुतः || २६५ ॥ हाथी भाई प्रेमचन्द्र शाह श्री चुन्निलाल युक् । इमे सर्वेऽपि सुश्राद्धा: जैन संघ प्रतिष्ठिताः ॥ २६६ ॥ तीर्थोद्धारादि कार्येषु पूज्याचार्य्यस्य धीमतः । साहाय्यं प्रददुः नित्यं श्राद्वैते धर्म तत्पराः ॥ २६७॥ श्रीमान् राजा प्रियानंद प्रसाद सिंह नामतः । न्यायाधीश श्रीमान् कृष्णानंद प्रसाद सिंह भाग् ॥ २६८ ॥ सुश्रेष्ठी सुन्दरो लालः प्रसिद्धः प्रेमराजजी । चंडालिया लाभचन्द्रो, ज्ञानचन्द्र सुनाहटाः ॥ २६९॥ नीतिमान् माणिकचन्द्र-सिताबचन्द्र सुकर्मठः । श्रीमान् महेताबचन्द्रः सुराणा कुलदीपकाः || २७० ॥ गांधी श्रीकेसरीचन्द्रोऽमी चन्द्रस्तु विवेकवान् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69