Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९ ) त्रैलोक्यरक्षा प्रलय क्षमं बलं शक्राच्च कीटावधि विभ्रतोऽद्भुतम् । साम्यं क्षमावारिनिधेः क्षमेत का तव स्वरूपं प्रतिपत्तुमेव वा १ ॥२०१॥ अभूतां काणादाऽऽक्षचरणमते नैगमनयात् तथा सांख्या द्वैते समुद्भवतां संग्रहनयात् । दृशो बौद्धाः प्राहुः भवनमृजुसूत्रान् प्रकटयन् किलैकस्त्वां दृष्टींसमसमनयां नन्दसि जिन ! ॥२०२॥ यन्नाम त्रिजगस्त्रिभेदविपदांभोराशिकुंभोद्भवो यद्वाचश्चितिमच्चकोरनिचये चाचंडरोचीरुचः। यन्मेधासलिलेऽखिलेन युगपल्लोकेन मीनायितं स श्रीमन् ! भगवन् ! सदा विजयसे त्रैलोक्यचिन्तामणे ! ॥२०३।। त्वां स्तुमोभिनमामस्त्वां त्वामेवोपास्महे वयं । त्वां प्रपद्यामहे नाथ ! निदर्शय करोमि किं ॥२०४।। यद्यस्ति कोऽपि निष्कर्मा सर्वज्ञो यदि कश्चन । मोक्षमार्गप्रकाशीचेवमेव परमेश्वर ! ॥२०५॥ सर्वविन्मूलकत्वेन विरोधानवकाशतः। सुधी परिगृहीतश्च प्रमाणं नस्त्वदागमः ॥२०६॥ दुर्ननेऽपि नृशंसेऽपि त्वदासं मन्यता मयि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69