Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१ ) राजा श्री शिवप्रसाद सितारे हिन्द विश्रुतः । पदैः सुशोभिता एते गुरुदेवस्य पूजकाः ॥१५॥ चोर्डिया गोत्र संभूतो मोहन लाल विश्रुतः । चंडालिया मन्साराम प्रमुखाः बहुश्रावकाः ॥१५८॥ तच्छिष्या "गुणचंद्रा"ख्याः तर्कालंकारधारकाः । संशाब्दिकाः स्याद्वादाश्च न्याय्याः सर्वगुणाश्रयाः ॥१५९।। संगीतशास्त्रेऽपि सदा प्रवीणाः साहित्यसारांबुनिधि निमनाः। गुणज्ञानचंद्रौ यमको यतीन्द्रौ स्वर्ग गतौ सद्गुरुविद्यमाने ॥१६॥ तच्छिष्याः प्रवराः यतीन्द्रमहिता दिङ्मंडलाचार्यकाः श्रीमन्नेमिपदादिकाः पटुतराश्चन्द्रोत्तराधारकाः। इत्येवं विलपंति हा ! किमु गताः सूरीश्वराः स्वर्भुवि स्थास्यामः कथमत्र भावभयदे तेषां बिना नश्वरे ॥१६॥ किं कुर्महे तनुमहे गमनं क्ववायं के वा भुवीह परमेश्वरमाश्रयामहे । कस्याग्र आपदमिमां परिदर्शयामहे प्राप्येत येन पुनरेष सूरीश्वरोऽयं ॥१६२॥ भो ! भो। प्रदर्शयत तादृशमुच्चमंत्रं यजापतः सुमनसा सहसा नयामः । श्रीमत् सूरीश्वर महोदय बालचंद्रम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69