Book Title: Kushalchandrasuripatta Prashasti
Author(s): Manichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
Publisher: Gopalchandra Jain
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९ ) समागत्य गुरोः पार्थे धार्मिको जनवल्लभः । कारिताष्टोत्तरीशांतिस्नात्रं चैवसहोत्सवम् ॥१४०॥ बत्सर्व तु जलं पूतं सत्कलशैकेऽत्र ममौ । पतितं नीरं नहि किंचिदहो-विधिवजलधारा ॥१४॥ संचलिता जाता किल शांतिविस्मयदा । जनताः नेमुस्तत्पदकमले ! ॥१४२।। एवं तु कोंकणदेशै जुन्नेराभिधपत्तने । चातुर्मासी स्थितो भव्यजनाँस्तारयितुं गुरुः ॥१४३।। तदानीं घृष्टिलिंबो जातो दैवनियोगतः।। लोकाः संमील्य सम्प्रोचुः सूरिणा वृष्टिनिरोधिता ॥१४४॥ सत्संगाय सूरिं सर्वे लोकाः सम्भूय ह्यागताः । जैनाः संमिलिताः सर्वे, सूरिस्तत्रास्तु निश्चलः ॥१४५॥ गुरुणोक्तं महाभागाः किमेवं क्रियते ह ! हा ! । यथार्थ श्रोतुमिच्छामि आकस्मिक किमागताः ॥१४६।। प्रोचुः सर्वे महाराज, ! किमर्थं वृष्टिः रोधिता । म्रीयमाणाः वयं सर्वे आगतास्तेन हेतवे ॥१४७॥ कथितं गुरुणा लोकाः गच्छंतु भो ! यथागताः । एषा गमिष्यति वृष्टिविश्वासं विदधुमयि ॥१४८॥
For Private And Personal Use Only
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69