SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [९] .......... मूलं [८] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: गाथा ||-II कल्प.सुबो-II मिश्रद्रव्यं सोपधिक: शिष्या, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौपधादिकारणे च चत्वारि पक्ष वा योज-IM व्या०९नानि, कालस्थापना चत्वारो मासाः, भावस्थापना क्रोधादीनां विवेकाइयोंदिसमितिषु चोपयोग इति४(८) भाग KI (वासावासं पजोसवियाणं) वर्षावासं चतुर्मास पर्युषितानां-स्थितानां (कप्पइ) कल्पते (निग्गंधाण वागमनवि॥१७५॥ निग्गंधीण चा) निर्ग्रन्थानां-साधूनां वा निर्ग्रन्धीनां साध्वीनां वा (सव्यओ समंता सकोसं जोयणं उग्गह चारश्च मू. ओगिणिहत्ताणं) सर्वतः-चतसृषु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं अवग्रहं अवगृह्य (चिहिउँ अहालंदमवि उग्गहे ) अथेत्यव्ययं, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाः करः शुष्यति तावान् कालो जघन्यं लन्द, पश्च अहोरात्रा उत्कृष्ट लन्द, तन्मध्ये मध्यमं लन्द, लन्दमपि कालं यावत्-स्तोककालमपि अवग्रहे स्थातुं कल्पते, न तु अवग्रहादू बहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न तु अवग्रहादू बहिः, गजेन्द्रपदादिगिरेमेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् सार्द्धक्रोशद्वयगमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं तव्यावहारिकविदिगपेक्षया, नैश्चयिकविदिशां| एकपदेशात्मकत्वेन तत्र गमनासम्भवात्, अटवीजलादिना व्याघातेषु त्रिदिको द्विदिको एकदिको वाऽवग्रहो भाव्यः ॥९॥ (वासावासं पज्जोसवियाणं कप्पड निग्गंथाणं वा निग्गंधीण वा) वर्षावासं-चतुर्मासकं पर्युषि- २५ तानां स्थितानां कल्पते निर्ग्रन्धानां निर्ग्रन्थीनां वा (सवओ समंता सकोसं जोयणं भिक्खायरियाए गंतु ॥१५॥ शपडिनियसए) सर्वत: चतसृषु दिक्षु समन्तात्-विविक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिव । दीप अनुक्रम [२७१] ... अथ भिक्षादि अर्थे गमन-विचार: दर्शयते ~368~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy