________________
११६ महोपाध्यायमेघविजयगणिकृतं
[एकादशः सर्गः श्रीफलैरविरलैर्भुवनानि नित्यमुत्सवहितानि वनानि । तानि वीक्ष्य कृतसंवननानि तुष्टुवे स जनुभृजननानि ॥ १२६ ॥ पूर्व श्रीजिनवीरधीरचरितं दुर्गोपसर्गादिकं
ध्यायं ध्यायमुपायतः स्थिरतमास्तद्विस्मयाऽऽस्वादतः। खं पुष्पौघमवाकिरन्ति तरवस्तेऽद्यापि तीर्थस्थले
स्मारं स्मारममी समीरकपटात् किं घूर्णयन्तः शिरः॥१२७ ॥ कचनवननिकुञ्ज प्रत्ययी प्राप्तरूपैः __ स्वयमिह समुपेत्याऽऽशिश्रिये देशभूपैः। अविकृतकृतहस्तैर्नीयमानः पुरस्तात् समितिसहितवाचाऽऽदेशराजः प्रगल्भः ॥ १२८ ॥
[इति पूर्वदेशमार्गवनवर्णनम् ।। सुवर्णसावर्ण्यरुचिः सरोभुवां गलत्परागैररुणांशुपांशुभिः । तेनोल्ललोऽथ सुवर्णवालुका सरिगरिष्टैः करिभिः परिस्तुता ॥ १२९ ॥ देवदूष्यशकलं पुराऽर्हतः स्कन्धतः शतमखेन धारितम् । संपपात जनपातकच्छिदे तद् दधार जलधारयेव सा ॥ १३० ॥ तमसि तरणिकल्पः कल्पविनिर्विकल्पः कृतसुकृतविनोदः प्राप्ततीर्थप्रमोदः । मनसि निहितवीरस्तीरमस्याः प्रपेदे पटुवहनबलेनोत्तीर्य वेणी सवीर्यः ॥ १३१ ॥ कचनवचनभङ्गयाऽऽरोग्ययोग्यप्रयत्नः करणकरनियुक्तान् बोधयन् योधलोकान् । विदितविषयशद्धिस्तेजसाऽऽदेशराजः प्रमुदितनृपचक्रः शक्रलक्ष्म्या रराज ॥१३२॥ कतिपयविषयाणां निग्रहं विग्रहेण विदधदधिकबोधिस्सोऽधिकारेऽधिरूढः। यतिनृपतिरवापावापजापोदयश्रीरविरिव दिवसाऽऽस्ये पत्तनं पूर्वभूम्याः ॥ १३३ ।। मत्वा तत्त्वविदस्तदागममिह श्रद्धाधना साधना
न्यानीयोचतुरङ्गपुङ्गवगजादीनि स्वयं तैः समम् । प्रौढाऽडम्बरपूर्वमभ्ययुरतिप्रीता विनीताऽऽशयाः पूर्वापत्तनवासिनः प्रशमिनः श्रीचित्रभानूदये ॥१३४॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीकलिते पूर्वदिक्प्रयाणवन-भवन-नगरमार्गवर्णनो
नाम एकादशः सर्गः ॥
15
20
25
॥ श्रीः॥ छः ॥ कल्याणवल्लिः पल्लववती भवतु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org