SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] १२९ आ। पादपुञ्छनं-पादकम्बलम्। उत्त०४३४। अपमित्य-भूयोऽपि तव दास्यामीत्येवमभिधाय पादपोपगमन-अनशनविशेषः। स्था० ५८ अनशनभेदः। | साधुनिमित्त-मुच्छिन्नं यद् गृह्यते भक्तादि। नवम स्था० ३६४। तत्र हि सव्याघाताव्याघातभेदतो उद्गमदोषः। पिण्ड०३४१ दविभेदेऽपि पादपवन्निश्चेष्टतयैव स्थीयते अविचारं । पामिच्चित्तं-उच्छिण्णं| निशी०६३ अ। अनशनभेदः। उत्त०६०२। पामिच्चेति-उच्छिण्णं। निशी० १०४ अ। पादबंधण-पात्रबन्धनं पात्रबन्धः। प्रश्न. १५६। पामूलं-पादमूलम्। आव० ३९१| पादमूलम्। भक्त० पादबन्धकतन्तुः- जलचरजन्तुविशेषः। पिण्ड. १०२| पामोक्ख-उत्तर-आक्षेपस्य परिहारः। ज्ञाता० १४९। पादमूलिया-पिंडिंगरा। निशी. १४४ अ। पायंक- पादाङ्क-मुद्राविशेषः। आव० ४३२१ पादलिप्तसूरिः- मुरुण्डेनोपलक्षितसूरिः। पिण्ड० १४१। पायंचणिउ-पादकाञ्चनिका पादधावनयोग्या पादलिप्ताचार्याः- पाटलिपुरे आचार्यविशेषः। नन्दी० काञ्चनमयी पात्री। जम्बू. १०१। १६२१ पाय- पादः-आसन्नलघुपर्वतः। ज्ञाता० ३५। षडङ्ग्लानि पादसमा-पादसमया उच्छवासा-यावद्धिः समयः पादो पादः, पादस्य मध्यतलप्रदेशः, अथवा पादोवृत्तस्य नीयते तावत्समया उच्छवासा गीते हस्तचतुर्थांशः। जम्बू० ९४। प्रातः-प्रभातः। उत्त० ३७०| भवतीत्यर्थः। स्था० ३९४, ३९६) पादः-श्लोक-पादः। आव०७९७। पादः-षडङ्गुलानि। पादा- मूलं। दशवै० ५आ। अनुयो० १५७। पादः। स्था० २९९। पादः-चतुर्थांशः। सूर्य पादाद्याक्रमणम्-आगमनम्। उत्त० १५९) १३४। पाक्यं -पाकप्रायोग्यम्। दशवै. २४७। पात्र पादीणवाह- प्राचीनवाहः सरस्वत्याः पूर्वादिग्वाहः। ब्रह. भाजनम्। आचा० ३३२। पादः-मूलपादः। जम्बू. २८५) १३६ । पाद-गाथादिच-तुर्थांश रूपम्। अन्यो० २३३। पापपादुगालेव-पादुकालेपः। आव०४१२। अधोभागः। ज्ञाता०२० पादुब्भूए- प्रादुर्भूतः। सूर्य०३ पायओ- घोषणा। आव०४१९। पादाज्जल-पादोज्वलं-भूषणविधिविशेषः। जीवा. २६९। पायकंबल-पादकम्बलं-पादपुञ्छनम्। उत्त०४३४। पादोनपौरुषी- पूर्वदिक् संबद्धे चतर्भागः। उत्त० ५३६। पायकेसरिया- पात्रकेसरिका-पात्रप्रत्य्पेक्षणिका। बृह. पादोसिय-प्रादोषिकम्। आव०८९। प्रादोषिकम्। दशवै. २३७ अ। पात्रकेसरिका-पात्रकमुखवस्त्रिका। ओघ० २०८। १०३ पायकुक्कडसामवन्ना-पादक्क्क्टः -कुक्कुटविशेषः पाधोवण- पुणो पुणो पाधोवणं। निशी. ११६ आ। तद्वत् श्यामवर्णः। ज्ञाता० २३० पानोयसामान्य-पानकजातम्। आचा० ३४६। पायखज्ज-पाकखादयं-बद्धास्थी। दशवै. २१८ पाप- ऐश्वर्यात् जीवितादवा भ्रमनं पापम्। निशी. ३०३ । पाकखाद्य-बद्धास्थी। आचा० ३९१| अ। घुन्नम्। दशवै. २०४१ पायगो-पादपः-लघवृक्षः। आव०६८९। पामा-कुट्ठभेदो। निशी० ६२ अ| निशी. १८८ आ। दशमं | पायच्छित्तं-पापं छिनत्तीति पापच्छित, यथावस्थितं क्षुद्रकृष्टम्। आचा० २३५। कच्छूः । भग० ३०८। दशम प्रायश्चि-त्तशुद्धमस्मिन्निति प्रायश्चित्तम्। दशवै. क्षुद्रकुष्टम्। प्रश्न० १६१|| ३०। पादच्छप्तं-चक्षु-र्दोषपरिहारार्थं पादेन पादे वा पामिच्च-उच्छिन्नम्। आचा० ३२५ अपमित्यकं छप्तम्। भग० १३७ पापच्छे-दक प्रायश्चित्तविशोधकं साध्वर्थ-मुद्धारगृहीतम्। स्था० ४६७। साध्वर्थमन्यत वा। स्था० १३७| पापच्छेदकत्वात् उद्यतकं यद्-गृह्यते तत्। सूत्र.१८० अपमित्यक- प्रायश्चित्तविशोधकत्वादवा प्राकृते प्रायच्छित्तमिति। उद्यतकं-उच्छिन्नम्। प्रश्न. १५४। प्रामित्यं शुद्धिः उच्यते तद्विषयः शोधनीयातिचारोऽपि साध्वर्थमुच्छिद्य दानलक्षणम्। दशवै १७४। प्रायश्चित्तम्। स्था० १६०। प्रायश्चित्तं-अभ्यन्तरतपे अपमित्यक-साध्वर्थमुद्धारगृहीतम्। स्था० ४६० | प्रथमम्। भग० ९२२। प्रायश्चित्तं-अतिचारविशुद्धिः। मुनि दीपरत्नसागरजी रचित [229] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy