Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
युक्तयनुशासनं । तहविद्योदयवंशप्रभवो नीलादिविकल्प इत्येतदायातम् । तथा च तज्जननान दर्शनं तत्त्वज्ञान युक्तमतिप्रसंगात् ।
तदविसंवादकत्वात् तत्त्वज्ञानमिति चेत, तदपि यद्यर्थक्रियाप्राप्तिनिमित्तत्वं तच्च प्रवर्तकत्वं तदपि प्रवृत्तिविषयो. पदर्शकत्वमुच्यते तदा न व्यवतिष्ठते दर्शनस्याव्यवसायात्मनः प्रवृत्तिविषयोपदर्शकत्वे क्षणक्षयाद्युपदर्शकत्वप्रसंगात नीलाद्युपदर्शकत्ववत् , नीलादिवत् क्षणक्षयादावपि दर्शनविषयत्वाविशेषात् । क्षणक्षयादौ विपरीतसमारोपान तदुपदशकत्वमिति चेत्, सोऽपि कुतः सदृशापरापरोत्पत्तिदर्शनादविद्योदयाचेति चेत्, न सदृशापरापरोत्पत्तिदर्शनस्य समारोपनिमित्तस्यापरापरजलबुद्बुदोत्पत्तिदर्शनेन व्यभिचारात् तत्रैकत्वसमारोपासंभवात् तथान्तरंगस्य चाविद्योदयस्य वाह्यकारगारहितस्यासमर्थत्वात् तन्मात्रादेवान्यथा सर्वत्र विभ्रमप्रसंगात् ।
स्यान्मां, अपगपरजलबुबुदेषु सहशारापगेन्पत्तिदर्शने सत्यप्यविद्योदयासंभवान्कत्वसमारोपः ततो न व्यभिचार इति । तदयुक्तम् , क्षणक्षयादिदर्शनस्याबोधिसत्वादप्रसिद्धः, पश्यन्नयं क्षणिकमेव न पश्यतीति वचनस्य वमनोग्थमात्रत्वात्, शक्यं हि वस्तुं पश्यन्नयं नित्यमेव पश्यत्यनाद्यविद्योदयादपरापरज्ञानोत्पत्तिषु क्षणिकरवसशरोपानावधारयतीति । क्रमयोगपद्याभ्यामर्थक्रियाविरोधस्तु नित्यस्येव णिकस्यापि विद्यत एव ततः पश्यन्नय जात्यन्तरमेव पश्यति दर्शनमोहोदयात्तु दुरागमजनितवासनासहायाद्विपरीतसमारोपसंभवान्नावधारयतीति युक्तमुत्पश्यामः । तथा चाक्षादिज्ञानस्य द्रव्यप
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 198