Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 168
________________ टीकासहितं। १५३ वत् । ननु च यथा प्रमाणं प्रमेयव्यवस्थांगमपि न प्रमेयधर्मस्तथा वस्तुव्यवस्थांगमप्यभावो न वस्तुधर्मः स्यात्, यो यद्व्यवस्थांग स तद्धर्म इति नियमाभावात्, व्यभिचारदर्शनात, न ह्याभावव्यवस्थांग घादिर्भाव इति तस्याभावधर्मत्वं प्रतीयेतेति कश्चित् । सोऽप्यनालोचितवचनः, प्रमाणस्यापि प्रमेयधर्मत्वाविरोधात् । प्रमाणं हि ज्ञानमविसंवादकमिष्यते तच प्रमेयस्यात्मनो धर्मः करणसाधनतापेक्षायां प्रतीयते, एवं प्र.. मितिः प्रमाणमिति भावसाधनापेक्षायां तु प्रमाणस्यात्मार्थस्य धर्मत्वमपीति सिदं प्रमेयधर्मत्वमात्मनः प्रमितिरर्थस्य प्रमितिरिति संप्रत्ययात् । तथा घटादेर्भावस्याभावधर्मत्वमपि न विरुद्धयते, मृदो घट इति यथा मृद्धों घट इति तथा सुवर्णाधभावस्य मृदो धर्म इत्यपि प्रयुज्यत एव सुवर्णाद्यभावस्यासुव मृदादिस्वरूपत्वात्ततो न व्यभिचारः। किं च हेतोर्विपक्षे कास्न्येनाभावो हेतुधर्म इति स्वमिच्छन्कथं हेतुलक्षणवस्तुव्यवस्थांगस्याभावस्य हेतुरूपवस्तुधर्मत्वं नेच्छेत् । यत्तु न वस्तु व्यवस्थांगमभावतत्त्वं तदमेयमेव भावैकान्ततत्त्ववत् । तदेवं परपरिकल्पितं सामान्य वस्तुरूपमरूपं वा यथा न वाक्यार्थस्तथा व्यक्तिमात्रं परस्परनिरपेक्षमुभयं वा न वाक्यार्थः समवतिष्ठते तस्यामेयत्वात्सकलप्रमाणगोचरातिकातत्वात् । कि तर्हि वाक्यमभिदधातीति मूरिभिरवस्थाप्यते ।विशेषसामान्यविषक्तभेद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198