SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | गेण रागेण वा अतिप्रेमवशात द्वेषेण वा प्रमादस्खलितादौ शिवितेन दिष्टेन अकृतझतया गुरु व कृतोपकारगुणानभिज्ञेन च प्रमादेन वा अनाभोगेन वा यत्किमपि मे नवतां विरूपमाचरितं पू. ज्यानां सतां तत्सर्व दमयामि, तथान्योऽपि मया यः किंचिदिरूपोऽलीकोद्धटनादिर्नवतां भणितस्त. | महं त्रिविधेन मनोवाकायेन दमयामि ॥ ३५ ॥ बालोचितदमितगुरुः दपको नित्यनावनां भाव यन् मरणस्वरूपं चिंतयंश्चाह-तिवि० त्रिविधं नणंति मरणं. बाला व बाला अज्ञाना विरतिसा. धकविवेकविकलत्वात् , असंयता अविरताः सम्यग्दृष्टिपर्यतास्तेषां बालानां, तथा अविरतत्वेन वा लाः, देशविरतत्वेन पंडितास्तेषां बालपंमितानां च, तृतीयं पंडिता बुझतत्वाः संयता श्यर्थः, तेषां मरणं पंडितमरणं, यद् यस्मात्केवलिनोऽनुम्रियते ॥ ३३ ॥ मरणस्वरूपं विज्ञाय समाधिमरणेन मतव्यं, असमाधिमरणेन दोषानाह-जे० ये पुनर्जीवा अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः, प्र. चलिता विषयकषायादिन्निः सन्मार्गात परिव्रष्टा संझा बुध्र्येिषां ते प्रचलितसंझाः प्रगलितसंज्ञा वा, वंक्यते स्खव्यते आत्मा परो वा ऐहिकपारत्रिकलानस्य येन स वक्रः अथवा वंकः कुटिलः, | वक्रो वंको वा भावो येषां ते वक्रभावाः, यदेवंविधा अत एवाऽसमाधिना चित्तास्वास्थ्यरूपया नि For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy