SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ विवि-| निंदनीयमसंयमकरणादि, गर्हामि यच्च मे मम गर्हणीयं, जुगुप्सितं पिंडग्रहणादि, तथा बालोच. | यामि च सर्व निंदनीयं गर्हणीयं, अभ्यंतरां बाह्यामुपधिं ॥ २५ ॥ केन विधिनालोचयामीत्याह जह यथा बालो जटपन कार्यमकार्य ऋजुकं निर्मायतया प्रांजलतया नणति स्वमातुः कथयति ततथैव तन्यायेनालोचयेत् गुरोः प्रकटयेन्मायां प्रबादनारूपां मृषां चान्यथाकथनरूपां प्रकर्षण मुक्त्वा परित्यज्येति ॥ ३० ॥ यस्य गुरोः सकाशे बालोच्यते तस्य गुणानाह–नाणं० झाने पंचप्रकारे ऽकंपोऽदोन्यः सम्यक् तहेदित्वात , दर्शने चादोन्यः दायोपशमिकः दायिकोपशमिकरूपे कारकरोचकदीपकवेदकरूपे वा निसर्गानिगमरूपे वा इत्यादि तद्भेदप्रजेदवेत्ता, तपसि दादशप्रकारे स्वयंकरणसमर्थः, अन्यकारापणविधिज्ञश्च, चारित्रे च सामायिकलेदोपस्थापनपरिहारविशुधिकसूदासपराययथाख्यातरूपे चतुर्ब पि पुनः पुनरेकैकस्मिन अकंपो दे वैरंप्यचाव्यः, धोरो धैर्यमापादयिता, बागमकुशलः, धादिपदग्रहणादागमश्रुताझाधारणाजीतव्यवहारनिपुणः, प्रतिश्रवतीत्येवं शीलः प्र. तिश्रावी, अप्रतिश्रावी समुद्रवन्नीर इत्यर्थः, रहस्यानामालोचनालोचितानां, एवंविधस्य गुरोः पा. धै बालोचनीयमित्युक्तं ॥ ३१ ॥ कथमप्यालोचयता पुरो वा गुरोर्विरूपमाचरितं स्यात्तदाह-रा. For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy