SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३२२ परिशिहपर्वणि त्रयोदशः सर्गः। मत्वैतगोत्रभिगोत्रं तमागत्य रथस्थितः । प्रमोदात्यूजयामास वज्रादौनां वपूथ्यथ ॥ १७६॥ शकः प्रदक्षिणौचक्रे तं गिरिं मरथस्तदा । वृक्षादौन्नमयबुच्चैः खदेहमिव भक्तितः ॥१७॥ विनमा एव ते ऽद्यापि विद्यन्ते तत्र पर्वते । यतस्तस्थाभिधा जज्ञे रथावर्त इति क्षितौ ॥१७८॥ युग्मम् ॥ दुष्कर्मावनिम्मदजे श्रीवजे खर्गमौयुषि । विच्छिन्न दशमं पूर्व तुर्य संहननं तदा ॥१६॥ द्वतश्च शिथ्यो वर्वज्रसेनः परिभमन् । पुरं श्रौभिरसंप्राप्तपार सोपारमौयिवान् ॥ १८० ॥ यथार्थनामा तचासौज्जितशत्रुर्महीपतिः । प्रिया च धारिणौ तस्य समग्रगुणधारिणे ॥११॥ प्रासौच श्रावकस्तत्र जिनदत्ताभिधो धनी । तस्येश्वरौति विख्याता दयितीमायते रिव ॥१२॥ सुधांधामधवलं मा शौलं तदशीलयत् । तस्या विश्वम्भरायाश्च यहभूव विभूषणम् ॥१८३॥ दुर्भिक्षदोषानिःशेषं तदा च चितिमण्डलम् । जज्ञे धान्यविनाम्भोभिर्मौनवदुःखमङ्गुलम् ॥१४॥ धर्मप्रधाना मा बन्धून्निजानेवमथाभ्यधात् । जौविताः स्मः सुखं तावदद्य यावदमी वयम् ११८५॥ विना धान्यक्रयाहुःखं जीवितास्मः किथञ्चिरम् । नहरं सविषं भोज्यमुपभुव्य समाहिताः ॥१८६ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy