Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४२६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-५८४-५९३
कलि-कुलिभ्यां मासक् ॥ ५८४ ॥
आभ्यां किद् मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कल्मासं-शबलम् । कुल बन्धु-संस्त्यानयोः, कुल्मासः-अर्धस्विन्नं माषादि ।। ५८४ ।।
अलेरम्बुसः॥ ५८५॥
अली भूषणादौ, इत्यस्माद् अम्बुसः प्रत्ययो भवति । अलम्बुसः-यातुधानः, अलम्बुसा नाम औषधिः ॥ ५८५ ॥
लूगो हः ॥ ५८६ ॥ लुनातेर्हः प्रत्ययो भवति । लोह-सुवर्णादि ।। ५८६ ॥ कितो गे च ॥ ५८७॥
कित् निवासे, इत्यस्मात् हः प्रत्ययो भवत्यस्य च गे इत्यादेशो भवति । गेहंगृहम् ॥ ५८७॥
हिंसेः सिम् च ॥ ५८८॥
हिसुप हिंसायाम् , इत्यस्माद् हः प्रत्ययो भवत्यस्य च सिमित्यादेशो भवति । सिंहः-मृगराजः ।। ५८८ ॥
कु-प-कटि-पटि-मटि-लटि-ललि-पलि-कल्यनि-रगि-लगेरहः ॥ ५८६ ॥
एभ्यः अहः प्रत्ययो भवति । कृत् विक्षेपे, करहः-धान्यावपनम् । पृश् पालनपूरणयोः, परहः-शंकरः । कटे वर्षावरणयोः, कटहः-पर्जन्यः, कर्णवच्च कालायसभाजनम् । पट गतो, पटहः-वाद्यविशेषः । मट सादे सौत्रः, मटहः-ह्रस्वः। लट बाल्ये, लटति-विलसति, लटहः-विलासवान् । ललिण् ईप्सायाम् , ललहः-लोलावान् । पल गतौ, पलहःआवापः । कलि शब्दसंख्यानयोः, कलहः-युद्धम् । अनक प्राणने, अनहः-नीरोगः । रगे शङ्कायाम् , रगहः-नटः । लगे सङगे, लगहः-मन्दः ॥ ५८९ ।।
पुलेः कित् ॥ ५९॥ पुल महत्त्वे, इत्यस्मात् किद् अहः प्रत्ययो भवति । पुलहः-प्रजापतिः ।। ५६० ॥ वृ-कटि-शमिभ्य आहः॥ ५६१ ॥
एम्य आहः प्रत्ययो भवति । वृग्ट् वरणे, वराहः-सूकरः । कटे वर्षावरणयोः, कटाहः-कर्णवत् कालायसभाजनम् । समूच उपशमे, शमाहः-आश्रमः ।। ५९१ ।।
विले. कित् ॥ ५९२ ॥ विलत् वरणे, इत्यस्मात् किद् आहः प्रत्ययो भवति । विलाहः-रहः ।। ५६२ ।। निर इण ऊहश् ।। ५६३ ॥
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520