Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 471
________________ सूत्र-७८९-७६७ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४५३ हो जह च ॥ ७८९॥ ओहांक त्यागे, इत्यस्मात् किद् नुः प्रत्ययो भवत्यस्य च जह, इत्यादेशो भवति । जह्न :-गङ्गापिता ॥ ७८९ ।। वचेः कगौ च ॥ ७६०॥ वचं भाषणे, इत्यस्माद् नुः प्रत्ययो भवति, ककार-गकारौ चान्तादेशौ भवतः । वक्नुः, वग्नुश्चवाग्मी ।। ७९० ।। कृ-हनेस्तुक्-नुकौ ॥ ७६१॥ आभ्यां कितौ तु-नु इति प्रत्ययो भवतः । डुकृग् करणे, कृतुः-कर्मकारः । कृणु:कोशकारः, कारुश्च । हनं हिंसागत्योः, हतुः-हिमः, हनुः-वक्त्रैकदेशः । बाहुलकान्नलोप: ॥ ७६१॥ गमेः सन्वच्च ॥ ७६२ ॥ गम्लु गतो, इत्यस्मात् तुक्-नुको सन्वत् च भवतः । जिगन्तुः- ब्राह्मणः, दिवसः, मार्गः, प्राणः, अग्निश्च । जिगन्नुः-प्राणः, बाणः, मनः, मीनः, वायुश्च ।। ७६२ ।। दा-भू-क्षण्युन्दि-नदि-वदिपत्यादेरनुङ् ॥ ७६३ ॥ ___ एभ्यो डिद् अनुः प्रत्ययो भवति । डुदांग्क दाने । दनुः-दानवमाता । भू सत्तायाम् , भुवनु:-मेघः, चन्द्रः, भवितव्यता, हंसश्च । क्षणू यी हिसायाम् , क्षणनुः-यायावरः । उन्दैप् क्लेदने, उदनुः-शुकः । णद अव्यक्ते शब्दे, नदनुः-मेघः, सिहश्च । वद वक्तायां वाचि, वदनुः-वक्ता । पत्लु गतौ, पतनुः-श्येनः । आदिग्रहणादन्येऽपि । कित्त्वमकृत्वा ङित्करणं वदेव दभावार्थम् ।। ७६३ ॥ कृशेरानुक् ॥ ७६४ ॥ कृशच तनुत्वे, इत्यस्मात् किद् आनुः प्रत्ययो भवति । कृशानु:-वह्निः ॥ ७९४ ॥ जीवेरदानुक् ॥ ७६५॥ जीव प्राणधारणे, इत्यस्मात् किद् रदानुः प्रत्ययो भवति । जीरदानुः । कित्करणं गुणप्रतिषेधार्थम् । वलोपे हि नाभ्यन्तत्वाद् गुणः स्यात् ।। ७९५ ॥ वचेरक्नुः ॥ ७६६ ॥ वचं भाषणे, इत्यस्मादक्नुः प्रत्ययो भवति । वचक्नुः वाग्मी, आचार्यः, ब्राह्मणः, ऋषिश्च ॥ ७९६ ॥ हृषि-पुषि-घुषि-गदि-मदि-नन्दि-गडि-मण्डि-जनि-स्तनिभ्यो रित्नुः ॥७६७॥ एभ्यो ण्यन्तेभ्य इत्नुः प्रत्ययो भवति । हृषंच तुष्टी, हृषू अलीके वा, हर्षयित्नु:

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520