Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र ७२६-७३१ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
मि-बहि-चरि-चटिभ्यो वा ॥ ७२६ ॥
एभ्यः उः प्रत्ययो भवति, स च णिद्वा भवति । टुमिंग्ट प्रक्षेपणे मायुः पित्तं, मानं, शब्दश्च । गोमायुः शृगालः, मयुः-किन्नरः, उष्ट्रः, प्रक्षेपः, आकूतं च । बाहुलकादात्वाभावः । वहीं प्रापणे । बाहुः-भुजः, बहु-प्रभूतम् । चर भक्षणे च, चारु-शोभनम् , चरन्ति अस्माद् देव-पितृ-भूतानि इति अपादानेऽपि भीमादित्वात् , चरुः-देवतोद्देशेन पाकः स्थाली च । चटण् भेदे, चाटु-प्रियाचरणं, पटुजनः, प्रियवादी, स्फुटवादी, दळग्रम् , शिष्यश्च । चटुः प्रियाचरणम् ।। ७२६ ॥
-तृ-श-मृ-भ्रादिभ्यो रो लश्च ॥ ७२७ ॥
एभ्यो णिद् उः प्रत्ययो भवति, रेफस्य च लकारो भवति । ऋक् गतौ, ऋत् प्रापणे च वा, आलू:-श्लेष्मा, श्लेष्मातकः, कन्दविशेषश्च । तु प्लवनतरणयोः, तालु:काकुदम् । शृश् हिंसायाम् , शालुः-हिंस्रः, कषायश्च । मृत् प्राणत्यागे, मालु:-पत्रलता, यस्या मालुधानीति प्रसिद्धिः । टुडुइंग्क् पोषणे च भालु:-इन्द्रः । आदिग्रहणादन्येऽपि ।। ७२७ ।।
कृक-स्थूराद्वचः क् च ॥ ७२८॥
आभ्यां पराद् वचो गिद् उ: प्रत्ययो भवति, ककारश्चान्तादेशो भवति । वचंक् भाषणे, ब्र ग्क व्यक्तायां वाचि, कृकमव्यक्तं ब्रूते वक्ति वा । कृकवाकुः, कुक्कुटः, कृकलासः खजरीटश्च । एवं स्थूरवाकुः उच्चैर्ध्वनिः ।। ७२८ ॥
पृ-का-हृषि-धृषीषि-कुहि-भिदि-विदि-मृदि-व्यधि-गृध्यादिभ्यः कित् ।। ७२६ ।।
एभ्यः किद् उ: प्रत्ययो भवति । पृश् पालनपूरणयोः पुरुः, महान् लोकः, समुद्रः, यजमान: राजा च कश्चित् । के शब्दे, कु:-पृथ्वी। हृषच तुष्टौ हृषू अलीके वा, हृषुतुष्टः, अलीकः, सूर्य-अग्नि-शशिनश्च । त्रिधृषाट् प्रागल्भ्ये, धृषु:-प्रगल्भः संतापः, उत्साहः, पर्वतश्च । इषत् इच्छायाम् , इषुः-शरः । कुहणि विस्मापने, कुहुः-नष्टचन्द्रामावास्या । भिदपी विदारणे, भिदः, वज्रः, कन्र्दपश्च। विदक ज्ञाने. विदः-हस्तिमस्तकैकदेशः। मृदश् क्षोदे, मृदुः-अकठिनः । व्यधंच ताडने, विदुः-चन्द्रः, वायुः, अग्निश्च । गृधूच अभिकाङ क्षायाम् , गृधुः-कामः । आदिग्रहणात् पूरैचि आप्यायने, पूरण आप्यायने वा। पूरितमनेन यशसा सर्वमिति पूरु:-राजर्षिः एवमन्येऽपि ।। ७२९ ।।।
रभि-प्रथिभ्यामृच्च रस्य ॥ ७३० ।।
आभ्यां किद् उः प्रत्ययो भवति, रेफस्य च ऋकारो भवति । रभिं राभस्ये, ऋभवः-देवाः । प्रथिषु प्रख्याने, पृथुः-राजा, विस्तीर्णश्च ।। ७३० ।।
स्पशि-भ्रस्जेः स्लुक् च ॥ ७३१ ॥ आभ्यां किद् उःप्रत्ययो भवति, सकारस्य लुक् च भवति । स्पशिः सौत्रः ताल
Loading... Page Navigation 1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520